स्तोत्रम्
95:1 हे आगच्छतु, भगवन्तं गायामः, आनन्देन कोलाहलं कुर्मः
अस्माकं मोक्षस्य शिला।
95:2 धन्यवादेन तस्य समक्षं आगत्य आनन्दं कुर्मः
स्तोत्रैः तस्मै कोलाहलं कुरुत।
95:3 यतः परमेश् वरः महान् ईश्वरः, सर्वेभ्यः देवेभ्यः उपरि महान् राजा च अस्ति।
९५:४ तस्य हस्ते पृथिव्याः गभीराः स्थानानि सन्ति पर्वतानाम् बलम्
इति तस्यापि ।
95:5 समुद्रः तस्य एव सः तं कृतवान् तस्य हस्ताः शुष्कभूमिं निर्मितवन्तः।
95:6 हे आगच्छतु, पूजयामः प्रणामः च, अस्माकं भगवतः पुरतः जानुभ्यां न्यस्तं कुर्मः
निर्माता ।
95:7 सः हि अस्माकं परमेश्वरः अस्ति; वयं च तस्य चराचराः मेषाः च
तस्य हस्तस्य । अद्य यदि यूयं तस्य वाणीं श्रोष्यन्ति।
95:8 हृदयं मा कठिनं कुरु यथा प्रचोदने यथा च
प्रान्तरे प्रलोभनम् : १.
95:9 यदा भवतः पितरः मां परीक्षितवन्तः, मां परीक्षितवन्तः, मम कार्यं च दृष्टवन्तः।
95:10 चत्वारिंशत् वर्षाणि यावत् अहम् अस्याः पीढीयाः सह दुःखितः अभवम्, उक्तवान् च, एतत् क
ये जनाः हृदये भ्रमन्ति, ते मम मार्गं न जानन्ति।
95:11 येभ्यः अहं मम कोपेन शपथं कृतवान् यत् ते मम विश्रामं न प्रविशन्ति।