स्तोत्रम्
94:1 हे प्रभु परमेश्वर, यस्य प्रतिशोधः अस्ति; यस्मै देव प्रतिशोधः
स्वामित्वं, आत्मानं दर्शयतु।
94:2 त्वं पृथिव्याः न्यायाधीशः स्वं उत्थापय, अभिमानीनां कृते फलं ददातु।
94:3 भगवन्, कियत्कालं यावत् दुष्टः, कियत्कालं यावत् दुष्टः विजयं प्राप्स्यति?
९४:४ कियत्कालं यावत् ते कठिनं वचनं वदन्ति, वदिष्यन्ति च? तथा सर्वेषां श्रमिकाणां
अधर्मः स्वयमेव डींगं मारयति?
94:5 ते तव प्रजां खण्डयन्ति, हे भगवन्, तव धरोहरं च पीडयन्ति।
94:6 विधवां परदेशीयं च हन्ति, अनाथं च हन्ति।
94:7 तथापि ते वदन्ति, परमेश् वरः न पश्यति, याकूबस्य परमेश् वरः अपि न पश्यति
तत् मन्यते ।
94:8 यूयं जनानां मध्ये क्रूराः, मूर्खाः च कदा भविष्यथ, अवगच्छन्तु
पण्डितः?
94:9 यः कर्णं रोपयति सः किं न श्रोष्यति? यः चक्षुः निर्मितवान्, २.
किं न पश्यति?
94:10 यः अन्यजातीयान् दण्डयति सः किं न सम्यक् करोति? यः उपदिशति
मनुष्यः ज्ञानं, किं न ज्ञास्यति?
94:11 मनुष्यस्य विचारान् परमेश् वरः जानाति यत् ते व्यर्थाः सन्ति।
94:12 धन्यः सः पुरुषः यस्मात् त्वं भगवन् दण्डयसि, यस्मात् बहिः उपदिशसि च
तव नियमः;
94:13 यत् त्वं तस्मै विश्रामं ददासि विपत्तिदिनात् यावत् गर्तम्
दुष्टानां कृते खनितः भवतु।
94:14 यतः परमेश् वरः स्वजनं न त्यक्ष्यति, न च स्वप्रजां त्यक्ष्यति
उत्तराधिकार।
94:15 किन्तु न्यायः धर्मे पुनः आगमिष्यति, सर्वे च ऋजुजनाः
हृदयं तदनुवर्तते।
94:16 कः मम कृते दुष्टानां विरुद्धं उत्तिष्ठति? कस्य वा कृते उत्तिष्ठति
अधर्मकार्यकर्तृणां विरुद्धं मां?
94:17 यावत् परमेश् वरः मम साहाय्यं न कृतवान् तावत् मम आत्मा प्रायः मौने एव निवसति स्म ।
94:18 यदा अहं अवदम् मम पादः स्खलति; तव दया भगवन् मां धारयति स्म।
९४:१९ मम अन्तः मम विचाराणां बहुलतायां तव आरामाः मम आत्मानं आनन्दयन्ति।
94:20 किं अधर्मसिंहासनस्य त्वया सह साझेदारी भविष्यति, यत् फ्रेमं करोति
नियमेन दुष्टता?
94:21 ते सज्जनानां आत्मानं विरुद्धं समागच्छन्ति, च
निर्दोषं रक्तं निन्दयन्तु।
94:22 किन्तु परमेश्वरः मम रक्षणम् अस्ति; मम ईश्वरः च मम आश्रयस्य शिला अस्ति।
94:23 स च तेषां स्वस्य अधर्मं आनयिष्यति, तान् च छिनत्ति
स्वस्य दुष्टतायां; आम्, परमेश् वरः अस् माकं परमेश् वरः तान् विच्छेदयिष्यति।