स्तोत्रम्
92:1 भगवतः धन्यवादः, स्तुतिगानं च साधु
हे परमात्मना तव नाम्ना।
92:2 प्रातःकाले तव प्रेम्णः विश्वासं च दर्शयितुं
प्रतिरात्रं, २.
९२:३ दशतारयन्त्रे स्तोत्रे च; वीणायाम् उपरि
गम्भीरध्वनिना सह।
92:4 त्वं हि भगवन् स्वकर्मणा मां प्रसन्नं कृतवान् अहं विजयी भविष्यामि
तव हस्तकर्माणि।
92:5 हे भगवन्, भवतः कार्याणि कियत् महत्! तव विचाराः च अतीव गभीराः सन्ति।
92:6 क्रूरः न जानाति; न च मूर्खः एतत् अवगच्छति।
92:7 यदा दुष्टाः तृणवत् वसन्तन्ति, यदा च सर्वे श्रमिकाः
अधर्मः प्रफुल्लितः एव; तेषां नित्यं विनाशः भविष्यति।
92:8 त्वं तु भगवन् अनन्तकालं यावत् परमं उच्चः।
92:9 पश्य तव शत्रवः हे भगवन्, यतः पश्य तव शत्रवः नश्यन्ति। सर्वे
अधर्मकार्यकर्तारः विकीर्णाः भविष्यन्ति।
९२:१० मम तु शृङ्गं एकशृङ्गशृङ्गवत् उन्नमयिष्यसि अहं भविष्यामि
नवीनतैलेन अभिषिक्तम् ।
92:11 मम चक्षुः अपि मम शत्रुषु मम कामं द्रक्ष्यति, मम कर्णाः च द्रक्ष्यन्ति
मयि उत्तिष्ठन्ति दुष्टानां मम कामं शृणु।
92:12 धर्मात्मा तालवत् प्रफुल्लिष्यति सः क इव वर्धते
लेबनानदेशे देवदारः ।
92:13 ये भगवतः गृहे रोपिताः भविष्यन्ति ते प्रफुल्लिताः भविष्यन्ति
अस्माकं ईश्वरस्य न्यायालयाः।
92:14 ते अद्यापि जरायां फलं जनयिष्यन्ति; ते स्थूलाः भविष्यन्ति च
प्रफुल्लितं भवति;
92:15 परमेश्वरः ऋजुः इति दर्शयितुं सः मम शिला अस्ति, नास्ति
तस्मिन् अधर्मः।