स्तोत्रम्
९१:१ यः परमात्मनः गुप्तस्थाने निवसति सः अधः तिष्ठति
विभुस्य छायाम् ।
91:2 अहं परमेश् वरं वक्ष्यामि, सः मम शरणं मम दुर्गं च अस्ति, मम परमेश्वरः। तस्मिन्
किं अहं विश्वसिष्यामि।
91:3 नूनं स त्वां पक्षिणां जालात् मोचयिष्यति च
कोलाहलपूर्णः महामारी ।
९१:४ सः त्वां पंखैः आच्छादयिष्यति, तस्य पक्षयोः अधः त्वं च
विश्वासः: तस्य सत्यं तव कवचं बद्धं च भविष्यति।
९१:५ न त्वं रात्रौ आतङ्कात् बिभेषि; न च बाणाय तत्
दिवा उड्डीयते;
91:6 न च अन्धकारे गच्छन्ती व्याधिः; न च विनाशाय
यत् मध्याह्ने अपव्यययति।
९१:७ तव पार्श्वे सहस्रं, दक्षिणे दशसहस्राणि च पतन्ति;
किन्तु तव समीपं न आगमिष्यति।
91:8 केवलं चक्षुषा दुष्टानां फलं पश्यसि पश्यसि च।
91:9 यतः त्वया मम शरणं परमेश् वरम् परमेश् वरम् अस् ति।
तव निवासस्थानम्;
९१:१० न तव दुष्टं भविष्यति, न च तव समीपं कोऽपि व्याधिः आगमिष्यति
निवासः ।
91:11 यतः सः त्वां सर्वेषु रक्षितुं स्वदूतान् आज्ञापयिष्यति
मार्गाः ।
91:12 ते त्वां हस्तेषु धारयिष्यन्ति, मा भूत् त्वं पादं विदारयसि
a stone.
91:13 सिंहं च मृगं च पदास्यसि युवा सिंहं अजगरं च
त्वं पादयोः पदाति करिष्यसि।
91:14 यतः सः मयि स्वप्रेमम् अस्थापयत्, अतः अहं तं मोचयिष्यामि
तं उच्चैः स्थापयिष्यति यतः सः मम नाम ज्ञातवान्।
91:15 सः मां आह्वयति अहं च तस्मै उत्तरं दास्यामि अहं तस्य सह अन्तः भविष्यामि
समस्या; अहं तं मोचयिष्यामि, तस्य सम्मानं च करिष्यामि।
91:16 दीर्घायुः तं तर्पयिष्यामि, मम मोक्षं च दर्शयिष्यामि।