स्तोत्रम्
९०:१ भगवन् त्वं सर्वजन्मसु अस्माकं निवासस्थानं अभवः।
90:2 पूर्वं पर्वताः नीताः, त्वया वा कदापि न निर्मिताः
पृथिवी जगत् च अनादितः अनन्तपर्यन्तं त्वं परमेश् वरः असि।
90:3 त्वं मनुष्यम् विनाशं प्रति प्रेषयसि; कथयति, हे मनुष्यसन्ततिः, प्रत्यागच्छ।
90:4 वर्षसहस्राणि हि तव दृष्टौ श्वः इव गतानि सन्ति।
रात्रौ च प्रहरणवत्।
90:5 त्वं तान् जलप्लावनवत् नयसि; ते निद्रा इव सन्ति: in the
प्रातः ते तृणवत् वर्धन्ते।
90:6 प्रातःकाले प्रफुल्लितं वर्धते च; सायंकाले छिनत्ति
अधः, शुष्कं च भवति।
90:7 तव क्रोधेन वयं विनष्टाः स्मः, तव क्रोधेन च वयं व्याकुलाः स्मः।
90:8 त्वया अस्माकं अधर्माः भवतः पुरतः स्थापिताः, अस्माकं गुप्तपापाः प्रकाशे
तव मुखस्य।
90:9 अस्माकं सर्वे दिवसाः तव क्रोधेन व्यतीताः, वयं वर्षाणि क...
कथा या कथ्यते।
90:10 अस्माकं वर्षाणां दिवसाः षष्टिवर्षाणि दश वर्षाणि च सन्ति; यदि च कारणात्
बलं ते चत्वारिंशत् वर्षाणि, तथापि तेषां बलश्रमः च
दुःखं; अचिरेण हि छिन्न्यते, वयं च उड्डीयेम।
90:11 तव क्रोधस्य सामर्थ्यं को जानाति? तव भयानुसारमपि तथा
तव क्रोधः।
90:12 अतः अस्मान् अस्माकं दिवसानां गणनां शिक्षयतु, येन वयं स्वहृदयं प्रयोक्तुं शक्नुमः
प्रज्ञा।
90:13 प्रत्यागच्छ भगवन् कियत्कालं यावत्? तव विषये त्वां पश्चात्तापं करोतु
सेवकाः ।
90:14 हे अस्मान् शीघ्रं तर्पय स्वकृपया; यथा वयं सर्वे आनन्दिताः भवेम
अस्माकं दिवसाः।
90:15 येषु दिनेषु त्वया अस्मान् पीडितं तेषु दिनेषु अस्मान् आनन्दयतु, तथा च
येषु वर्षेषु वयं दुष्टं दृष्टवन्तः।
90:16 तव कार्यं तव दासानाम् समक्षं प्रकटयतु, तव महिमा च तेषां कृते
बालकाः।
90:17 अस्माकं परमेश्वरस्य परमेश्वरस्य सौन्दर्यं अस्माकं उपरि भवतु, त्वं च स्थापयतु
अस्माकं हस्तस्य कार्यं अस्माकं उपरि; आम्, अस्माकं हस्तकर्म त्वां स्थापयति
इदम्u200c।