स्तोत्रम्
89:1 अहं परमेश् वरस्य दयानां विषये सदा गास्यामि, मुखेन अहं गास्यामि
सर्वेभ्यः पुस्तिकाभ्यः तव विश्वासं ज्ञापयतु।
89:2 यतः मया उक्तं यत् दया अनन्तकालं यावत् निर्मितः भविष्यति, तव विश्वासः
त्वं स्वर्गे एव स्थापयिष्यसि।
89:3 मया मम चयनितैः सह सन्धिः कृता, अहं दाऊदस्य शपथं कृतवान् मम
सेवकः, २.
89:4 अहं तव बीजं नित्यं स्थापयिष्यामि, सर्वेषां कृते तव सिंहासनं निर्मास्यामि
पीढयः । सेलाः ।
89:5 स्वर्गाः च तव आश्चर्यं प्रशंसन्ति, हे भगवन्, तव विश्वासः अपि
सन्तसङ्घे ।
89:6 स्वर्गे केन भगवतः उपमा कर्तुं शक्यते? पुत्रेषु यः
महाबलानाम् उपमा भगवता सह कर्तुं शक्यते?
89:7 ईश्वरः सन्तसभायां महतीं भयङ्करं भवितुमर्हति, भवितुमर्हति च
तस्य विषये ये सन्ति तेषां सर्वेषां आदरेन।
89:8 हे सेनापतिः परमेश् वरः, भवद् सदृशः को बलवान् परमेश् वरः? तव वा
भवतः परितः निष्ठा?
८९:९ त्वं समुद्रस्य प्रकोपं शाससि यदा तस्य तरङ्गाः उद्भवन्ति तदा त्वं
stillest them.
89:10 त्वया राहबं खण्डितं यथा हतः; त्वया अस्ति
विकीर्णं तव शत्रून् दृढबाहुना |
89:11 द्यावाः तव, पृथिवी अपि तव, यथा जगत् च
तस्य पूर्णतां त्वया तान् स्थापिताः।
89:12 उत्तरं दक्षिणं च त्वया सृष्टौ ताबोर् हरमोनः च करिष्यन्ति
तव नाम्ना आनन्दं कुरु।
89:13 तव महाबाहुः अस्ति, बलवान् हस्तः, दक्षिणः हस्तः च उच्चः।
89:14 न्यायः न्यायः च तव सिंहासनस्य निवासः दया सत्यं च
तव मुखस्य पुरतः गमिष्यति।
८९ - १५ - धन्याः प्रजा ये हर्षध्वनिं विदुः चरन्ति हे
भगवन्, तव मुखप्रकाशे।
89:16 तव नाम्ना ते सर्वं दिवसं आनन्दयिष्यन्ति, तव धर्मे च
ते उच्छ्रिताः भविष्यन्ति।
89:17 त्वं हि तेषां बलस्य महिमा असि, तव अनुग्रहे च अस्माकं शृङ्गम्
उन्नता भविष्यति।
89:18 यतः प्रभुः अस्माकं रक्षणम् अस्ति; इस्राएलस्य पवित्रः च अस्माकं राजा अस्ति।
89:19 ततः त्वं पवित्रं दर्शनेन उक्तवान्, अहं शयितवान् इति
एकस्य पराक्रमस्य साहाय्यं कुर्वन्तु; मया एकं चयनितं उन्नतम्
जनाः।
89:20 अहं मम सेवकं दाऊदं प्राप्तवान्; मम पवित्रतैलेन अहं तं अभिषिक्तवान्।
89:21 येन मे हस्तः स्थापितः भविष्यति मम बाहुः अपि बलवत् भविष्यति
तस्य।
89:22 शत्रुः तस्य उपरि न आग्रहं करिष्यति; न च दुष्टपुत्रः पीडयति
तस्य।
89:23 अहं तस्य शत्रून् तस्य मुखस्य पुरतः ताडयिष्यामि, द्वेषिणः च पीडयिष्यामि
तस्य।
89:24 मम तु विश्वासः मम दया च तस्य समीपे भविष्यति, मम नाम्ना च भविष्यति
तस्य शृङ्गं उन्नतं भवतु।
89:25 अहं तस्य हस्तं समुद्रे, तस्य दक्षिणहस्तं च नद्यः स्थापयिष्यामि।
89:26 सः मां आह्वयिष्यति, त्वं मम पिता, मम ईश्वरः, मम शिला च
मोक्षः ।
89:27 अपि च तं मम प्रथमजातं करिष्यामि पृथिव्याः राजाभ्यां उच्चतरम्।
89:28 अहं तस्य कृते मम दयां नित्यं धारयिष्यामि, मम सन्धिः च स्थास्यति
तेन सह उपवासं कुर्वन्तु।
89:29 तस्य बीजमपि अहं नित्यं स्थास्यामि, तस्य सिंहासनं च दिवसवत्
स्वर्गस्य ।
89:30 यदि तस्य सन्तानाः मम नियमं त्यक्त्वा मम न्यायेषु न चरन्ति;
89:31 यदि ते मम नियमान् भङ्गयन्ति, मम आज्ञां न पालयन्ति;
89:32 तदा अहं तेषां अतिक्रमणं दण्डेन तेषां अधर्मं च द्रक्ष्यामि
पट्टिकाभिः सह ।
८९ - ३३ तथापि मम प्रेम्णः न अहं तस्मात् सर्वथा न गृह्णामि न च
मम निष्ठा असफलतां प्राप्नुवन्तु।
89:34 मम सन्धिं न भङ्गयिष्यामि, न च मम बहिः गतं वस्तु परिवर्तयिष्यामि
अधरम् ।
89:35 एकदा अहं मम पवित्रतायाः शपथं कृतवान् यत् अहं दाऊदस्य कृते मृषा न वक्ष्यामि।
89:36 तस्य बीजं सदा स्थास्यति, तस्य सिंहासनं च मम पुरतः सूर्य इव।
८९ - ३७ - चन्द्रवत् श्रद्धा साक्षित्वेन च सदा प्रतिष्ठिता भविष्यति
स्वर्गे । सेलाः ।
89:38 किन्तु त्वं त्यक्त्वा घृणितः असि, त्वं तव प्रति क्रुद्धः अभवः
अभिषिक्तः ।
89:39 त्वया भृत्यस्य सन्धिः शून्या कृता, तस्य त्वया अपवित्रः कृतः
मुकुटं भूमौ निक्षिप्य ।
89:40 त्वया तस्य सर्वाणि वेष्टनानि भग्नाः; त्वया तस्य दुर्गाः आनीताः
नाशं कर्तुं ।
89:41 मार्गे ये गच्छन्ति ते सर्वे तं लुण्ठयन्ति, सः प्रतिवेशिनः निन्दकः अस्ति।
89:42 त्वया तस्य प्रतिद्वन्द्वीनां दक्षिणहस्तः स्थापितः; त्वया सर्वं कृतम्
तस्य शत्रून् आनन्दं कर्तुं।
89:43 त्वया अपि तस्य खड्गस्य धारं कृत्वा न कृतम्
युद्धे तिष्ठतु।
89:44 त्वया तस्य महिमा निवृत्तः, तस्य सिंहासनं च अधः पातितम्
भूमि।
89:45 तस्य यौवनस्य दिवसाः ह्रस्वाः कृताः, त्वया तं आच्छादितम्
लज्जा। सेलाः ।
८९:४६ कियत्कालं यावत् भगवन्? किं त्वं नित्यं निगूहिष्यसि? किं तव क्रोधः दह्यते
अग्नि इव?
89:47 स्मर्यतां मम समयः कियत् अल्पः अस्ति, किमर्थं त्वया सर्वान् मनुष्यान् व्यर्थं कृतम्?
89:48 कः मनुष्यः यः जीवति, मृत्युं न पश्यति? सः मोचयिष्यति
तस्य आत्मा चिताहस्तात्? सेलाः ।
89:49 भगवन् कुतः तव पूर्वप्रेमाणि यानि शपथं कृतवन्तः
दाऊदः तव सत्ये?
89:50 भगवन् तव दासानाम् अपमानं स्मर; कथं अहं मम वक्षःस्थले सहते
सर्वेषां महाबलानाम् अपमानः;
८९:५१ येन तव शत्रवः निन्दितवन्तः, हे भगवन्; येन तेषां सन्ति
तव अभिषिक्तस्य पदानि निन्दितवान्।
89:52 भगवता नित्यं धन्यः भवतु। आमेन्, आमेन् च ।