स्तोत्रम्
88:1 हे मम मोक्षदातृ परमेश्वर, अहं भवतः पुरतः दिवारात्रौ क्रन्दितवान्।
88:2 मम प्रार्थना भवतः पुरतः आगच्छतु, मम आर्तनादं प्रति कर्णं प्रविशतु।
88:3 यतः मम आत्मा क्लेशपूर्णः अस्ति, मम प्राणः च समीपं गच्छति
गंभीर।
88:4 अहं गर्ते अवतरन्तैः सह गणितः अस्मि, अहं मनुष्यः इव अस्मि यः
नास्ति बलम् : १.
८८:५ मृतेषु मुक्ताः, यथा हताः चितायां शयिताः, येषां त्वं
न पुनः स्मरसि, ते च तव हस्तात् विच्छिन्नाः सन्ति।
८८ - ६ - त्वया मां अधमगर्ते अन्धकारे गभीरे निधाय ।
88:7 तव क्रोधः मयि कठिनः अस्ति, त्वया च मां सर्वैः पीडितः
तरङ्गाः । सेलाः ।
88:8 त्वया मम परिचितं दूरं त्यक्तम्; त्वया मां अन् कृतवान्
तेषां घृणितम्, अहं निरुद्धः अस्मि, अहं बहिः आगन्तुं न शक्नोमि।
88:9 मम नेत्रं दुःखेन शोचति, भगवन्, अहं नित्यं आहूतवान्
त्वयि मया त्वां प्रति हस्तौ प्रसारिताः।
88:10 किं त्वं मृतानां कृते आश्चर्यं करिष्यसि? मृताः उत्थाय स्तुविष्यन्ति
त्वां? सेलाः ।
८८ - ११ - किं तव दया चितायां प्रकीर्तिता भविष्यति ? तव निष्ठा वा
विनाशे?
88:12 किं तव आश्चर्यं तमसि ज्ञास्यति? तथा तव धर्मः
विस्मृतिभूमि?
88:13 किन्तु अहं त्वां प्रति प्रार्थितवान् हे भगवन्; प्रातःकाले च मम प्रार्थना भविष्यति
त्वां निवारयतु।
88:14 भगवन्, त्वं किमर्थं मम आत्मानं परित्यजसि? किमर्थं त्वं मम मुखं निगूहसि?
88:15 अहं यौवनात् आरभ्य दुःखितः अस्मि, मृत्यवे च सज्जः अस्मि, यदा अहं तव दुःखं प्राप्नोमि
आतङ्काः अहं विचलितः अस्मि।
88:16 तव उग्रः क्रोधः मम उपरि गच्छति; तव आतङ्काः मां छिन्नवन्तः।
88:17 ते जलवत् मां नित्यं परितः आगच्छन्ति स्म; ते मां परितः परिवेष्टितवन्तः
सम्भूय।
88:18 कान्तं मित्रं च त्वं मम परिचितं च दूरं स्थापितवान्
अन्धकारः ।