स्तोत्रम्
८७:१ तस्य आधारः पवित्रेषु पर्वतेषु अस्ति ।
87:2 याकूबस्य सर्वेभ्यः निवासस्थानेभ्यः अधिकं सियोनद्वाराणि परमेश् वरः प्रेम्णा पश्यति।
८७:३ गौरवाणि तव विषये उक्ताः, हे ईश्वरस्य नगर। सेलाः ।
87:4 अहं ये मां जानन्ति तेषां कृते राहबस्य बेबिलोनस्य च उल्लेखं करिष्यामि
पलिष्टिया, सोरो च इथियोपियादेशेन सह; अयं पुरुषः तत्रैव जातः।
87:5 सियोनस्य विषये च वक्ष्यति, अयं सः च पुरुषः तस्याः मध्ये जातः
उच्चतमः स्वयमेव तां स्थापयिष्यति।
87:6 यदा सः जनान् लिखति तदा परमेश्वरः गणयिष्यति यत् अयं मनुष्यः आसीत्
तत्र जाताः । सेलाः ।
८७:७ तथा गायकाः यथा वाद्यवादकाः तत्र भविष्यन्ति: सर्वे मम
वसन्ताः त्वयि सन्ति।