स्तोत्रम्
86:1 हे भगवन् कर्णं नमस्कृत्य मां शृणु, यतः अहं दरिद्रः, दरिद्रः च अस्मि।
८६:२ मम आत्मानं रक्ष; अहं हि पवित्रः, हे मम देव, तव सेवकं त्राहि
त्वयि विश्वासं करोति।
86:3 दया कुरु मे भगवन् अहं त्वां नित्यं रोचयामि।
86:4 तव भृत्यस्य आत्मानं आनन्दय, यतः अहं भवतः कृते भगवन्, मम...
आत्मा।
86:5 त्वं हि भगवन् भद्रः क्षमितुं सज्जः असि; दयायाः च प्रचुरम्
ये त्वां आह्वयन्ति तेभ्यः सर्वेभ्यः।
86:6 हे भगवन् मम प्रार्थनां श्रोत; मम वाणीं च परिश्रमं कुर्वन्तु
याचना।
86:7 मम क्लेशदिने अहं त्वां आह्वयिष्यामि, यतः त्वं मां उत्तरं दास्यसि।
८६:८ देवानां मध्ये त्वत्सदृशः कश्चित् नास्ति भगवन्; न च सन्ति
तव कार्यसदृशानि कार्याणि।
८६:९ ये राष्ट्राणि त्वया कृतानि सर्वाणि आगत्य तव पुरतः पूजयिष्यन्ति हे
विधाता; तव नाम महिमा च करिष्यति।
86:10 त्वं हि महान् असि, आश्चर्यं च करोषि, त्वमेव ईश्वरः।
86:11 हे भगवन् स्वमार्गं मां शिक्षय; अहं तव सत्ये चरिष्यामि: मम हृदयं एकीकरोतु
तव नाम्ना भयं कुरु।
86:12 अहं त्वां भगवन् मम परमेश्वर, सर्वात्मना स्तुविष्यामि, अहं च महिमाम् करिष्यामि
तव नाम नित्यं यावत्।
86:13 महती हि तव दया मयि, त्वया मम आत्मानं मोचितम्
अधमतमं नरकं ।
86:14 हे देव, मम विरुद्धं गर्भाः उत्थिताः, हिंसकानाम् सभाः च
मम आत्मानं अन्वेषितवन्तः; तेषां पुरतः त्वां न स्थापितवान्।
86:15 त्वं तु भगवन् करुणापूर्णः कृपालुः दीर्घः ईश्वरः असि
दुःखं, दयायाः सत्यस्य च प्रचुरम्।
86:16 हे मम समीपं गत्वा दयां कुरु; तव बलं ददातु
दासी, तव दासीपुत्रं च त्राहि।
86:17 हिताय चिह्नं दर्शयतु; येन मां द्वेष्टि ते तत् पश्यन्ति, भवेयुः च
लज्जितः यतः त्वं भगवन् मां गृहीत्वा सान्त्वितवान्।