स्तोत्रम्
85:1 भगवन्, त्वं स्वभूमिं प्रति अनुकूलः अभवः, त्वं पुनः आनयसि
याकूबस्य बन्धनम्।
८५:२ त्वं स्वजनानाम् अधर्मं क्षमितवान्, त्वं सर्वान् आवृतवान्
तेषां पापम्। सेलाः ।
85:3 त्वं सर्वान् क्रोधं अपहृतवान्, त्वं स्वतः स्वं निवर्तितवान्
तव क्रोधस्य उग्रता।
85:4 अस्मान् परिवर्तय, हे अस्माकं मोक्षेश्वर, अस्मान् प्रति तव क्रोधं कुरु
उद्- छिद्।
८५:५ किं त्वं अस्मान् प्रति सदा क्रुद्धः भविष्यसि? किं त्वं तव क्रोधं प्रति आकर्षयिष्यसि
सर्वाणि पीढयः?
85:6 किं त्वं अस्मान् पुनः न सजीवं करिष्यसि यत् तव जनाः त्वयि आनन्दं प्राप्नुयुः?
85:7 दयां दर्शयतु भगवन्, तव मोक्षं च प्रयच्छ।
85:8 अहं श्रोष्यामि यत् परमेश् वरः परमेश् वरः किं वदेत्, यतः सः शान् तिं वदेत्
तस्य प्रजाः सन्ताः च, किन्तु ते मूर्खतायां न गच्छन्तु।
85:9 तस्य मोक्षः खलु तस्य भयभीताः समीपे अस्ति; तस्मिन् महिमा निवसति
अस्माकं भूमिः।
85:10 दया सत्यं च मिलित्वा भवति; धर्मः शान्तिश्च चुम्बितवान्
परस्पर।
85:11 सत्यं पृथिव्याः उद्भवति; धर्मश्च अधः पश्यति
स्वर्गात् ।
85:12 आम्, परमेश् वरः यत् उत्तमं तत् दास्यति; अस्माकं भूमिः च फलं दास्यति
तस्याः वृद्धिः ।
85:13 तस्य पुरतः धर्मः गमिष्यति; तस्य मार्गे च अस्मान् स्थापयिष्यति
पदानि ।