स्तोत्रम्
84:1 हे सेनापते, तव निवासस्थानानि कियत् प्रियाः सन्ति!
84:2 मम आत्मा भगवतः प्राङ्गणानां कृते स्पृहति, आम्, मन्दः अपि भवति, मम हृदयम्
मम शरीरं च जीवन्तं परमेश्वरं क्रन्दति।
84:3 आम्, शृगालः गृहं प्राप्तवान्, निगलः च नीडं प्राप्तवान्
स्वयं यत्र सा स्वशिशुं स्थापयति, तव वेदीमपि, हे भगवन्
गणान् मम राजा मम देवः।
84:4 धन्याः ते भवतः गृहे निवसन्ति, ते अद्यापि स्तुतिं करिष्यन्ति
त्वा । सेलाः ।
८४:५ धन्यः स पुरुषः यस्य त्वयि बलम् अस्ति; यस्य हृदये सन्ति
तेषां मार्गाः ।
84:6 ये बकाद्रोणीं गत्वा कूपं कुर्वन्ति; वर्षा अपि
कुण्डान् पूरयति।
84:7 ते बलात् बलं गच्छन्ति, तेषां प्रत्येकः सियोने प्रकटितः भवति
ईश्वरस्य समक्षं।
84:8 हे सेनापतिः परमेश्वर, मम प्रार्थनां शृणु, हे याकूबस्य परमेश्वर, श्रोतु। सेलाः ।
84:9 पश्य, हे परमेश्वर अस्माकं कवच, तव अभिषिक्तस्य मुखं पश्य।
84:10 तव प्राङ्गणेषु एकः दिवसः सहस्रात् श्रेष्ठः। मया क. भवितुं वरम् आसीत्
द्वारपालः मम ईश्वरस्य गृहे, अपेक्षया तंबूषु निवसितुं
दुष्टता ।
84:11 यतः परमेश्वरः परमेश् वरः सूर्यः कवचः च अस्ति, परमेश् वरः अनुग्रहं दास्यति च
महिमा: सः ऋजुगतानां कृते किमपि सद्भावं न निवारयिष्यति।
84:12 हे सेनापते धन्यः यः त्वयि विश्वासं करोति।