स्तोत्रम्
८३:१ मा त्वं मौनं कुरु देव, मा शान्तिं धारय, मा च शान्तं भव हे
भगवान।
83:2 पश्य तव शत्रवः कोलाहलं कुर्वन्ति, त्वां द्वेष्टिणां च सन्ति
शिरः उत्थापितवान्।
83:3 ते तव प्रजानां विरुद्धं धूर्तं युक्तिं कृतवन्तः, विरुद्धं च परामर्शं कृतवन्तः
तव गुप्ताः।
83:4 ते उक्तवन्तः, आगच्छतु, तान् राष्ट्रत्वात् विच्छिन्दामः; तत्u200c
इस्राएलस्य नाम पुनः स्मरणार्थं न स्यात्।
८३ - ५ - एकेन हि संमतेन सह मन्त्रितवन्तः ते सङ्घीयाः
तव विरुद्धं।
83:6 एदोमस्य निवासस्थानानि, इस्माइलीजनाः च; मोआबस्य, तथा च
हगारेनेस् ;
83:7 गेबलः अम्मोनः अमालेक् च; पलिष्टियाः निवासिनः सह
प्रधि;
83:8 अस्सुरः अपि तेषां सह सम्बद्धः अस्ति, ते लूटस्य सन्तानान् धारयन्ति।
सेलाः ।
83:9 तेषां प्रति यथा मिद्यानीजनानाम् इव कुरु; यथा सिसेरा, यथा जाबिन, at the
किसोनस्य नदीः : १.
83:10 ये एन्दोरे विनश्यन्ति स्म, ते पृथिव्याः कृते गोबर इव अभवन्।
83:11 तेषां आर्यान् ओरेब इव, ज़ीब इव च कुरु, आम्, तेषां सर्वे राजपुत्राः यथा
जेबाहः, ज़ाल्मुन्ना इव च:
83:12 यः अवदत्, वयं ईश्वरस्य गृहाणि स्वकीयानि गृह्णामः।
83:13 हे मम देव तान् चक्रवत् कुरु; यथा वायुपूर्वं कूपः।
८३ - १४ - यथा अग्निः काष्ठं दहति यथा च ज्वाला पर्वतान् प्रज्वलति
अग्निः;
83:15 अतः तान् स्वस्य तूफानेन पीडय, तव तूफानेन च तान् भयभीतान् कुरु।
83:16 तेषां मुखं लज्जया पूरयन्तु; येन ते तव नाम अन्वेष्टुं प्रभो।
83:17 ते सदा विमूढाः व्याकुलाः च भवन्तु; आम्, ते स्थापिताः भवन्तु
लज्जा, विनश्यति च।
83:18 येन मनुष्याः ज्ञास्यन्ति यत् त्वमेव यस्य नाम एव यहोवा अस्ति, सः सर्वाधिकं असि
सर्वा पृथिव्याः उपरि उच्चैः।