स्तोत्रम्
82:1 परमेश् वरः पराक्रमीणां सङ्घे तिष्ठति; सः मध्ये न्यायं करोति
देवाः ।
82:2 कियत्कालं यावत् भवन्तः अन्यायपूर्वकं न्यायं करिष्यन्ति, दुष्टानां व्यक्तिं च स्वीकुर्वन्ति?
सेलाः ।
82:3 दरिद्राणां पितृणां च रक्षणं कुरुत, दुःखितानां, अभाविनां च न्यायं कुरुत।
82:4 दरिद्रान् दरिद्रान् च मोचय, दुष्टानां हस्तात् तान् निष्कासयतु।
82:5 ते न जानन्ति, न च अवगमिष्यन्ति; ते अन्धकारे गच्छन्ति।
पृथिव्याः सर्वाणि आधाराणि अवश्यमेव बहिः सन्ति।
82:6 मया उक्तं, यूयं देवाः सन्ति; यूयं च सर्वे परमात्मनः सन्तानाः।
82:7 किन्तु यूयं मनुष्यवत् म्रियन्ते, राजपुत्रेषु एकः इव पतिष्यन्ति।
82:8 उत्तिष्ठ, हे देव, पृथिव्याः न्यायं कुरु, यतः त्वं सर्वाणि राष्ट्राणि उत्तराधिकारं प्राप्स्यसि।