स्तोत्रम्
81:1 अस्माकं बलं परमेश्वराय उच्चैः गायन्तु, ईश्वरस्य कृते आनन्ददायकं कोलाहलं कुर्वन्तु
याकूब।
८१:२ स्तोत्रं गृहीत्वा इह आनयध्वं, सुखदं वीणा सह
स्तोत्रम् ।
81:3 अमावस्यायां नियतसमये अस्माकं उपरि तुरहीम् विस्फोटयतु
गम्भीर उत्सव दिवस।
81:4 यतः एषः इस्राएलस्य कृते एकः नियमः आसीत्, याकूबस्य परमेश्वरस्य नियमः च आसीत्।
81:5 एतत् सः योसेफस्य मध्ये साक्ष्यार्थं नियुक्तवान्, यदा सः मार्गेण बहिः गतः
मिस्रदेशः यत्र अहं भाषां श्रुतवान् यत् अहं न अवगच्छामि स्म।
81:6 अहं तस्य स्कन्धं भारात् अपसारितवान् तस्य हस्ताः मुक्ताः
घटाः ।
81:7 त्वं विपत्तौ आहूय अहं त्वां मोचितवान्; अहं त्वां प्रति उत्तरं दत्तवान्
गुप्तं वज्रस्थानं मेरिबाजले त्वां परीक्षितवान्। सेलाः ।
81:8 हे मम प्रजाः शृणुत, अहं त्वां साक्ष्यं दास्यामि, हे इस्राएल, यदि त्वं इच्छसि
मम वचनं शृणुत;
८१:९ न त्वयि परदेशीयः देवः भविष्यति; न च कञ्चित् भजसे
विचित्र देव।
81:10 अहं भवतः परमेश्वरः परमेश्वरः, यः त्वां मिस्रदेशात् बहिः आनयत्, उद्घाटितः
तव मुखं विस्तृतं, अहं तत् पूरयिष्यामि।
81:11 किन्तु मम प्रजाः मम वाणीं न श्रोतुम् इच्छन्ति स्म; इस्राएलः च कस्यापि न इच्छति स्म
अहम्u200c।
81:12 अतः अहं तान् स्वहृदयस्य कामाय त्यक्तवान्, ते च स्वस्य
स्वकीयान् परामर्शान् ।
81:13 अहो मम प्रजाः मम वचनं श्रुत्वा इस्राएलः मम मध्ये चरति स्म
मार्गाः !
81:14 मया शीघ्रमेव तेषां शत्रून् वशीकृत्य हस्तं प्रेषयितव्यम् आसीत्
तेषां प्रतिद्वन्द्विनः।
81:15 भगवतः द्वेषिणः तस्य अधीनाः भवेयुः, किन्तु
तेषां कालः सदा स्थातव्यः आसीत्।
८१ - १६ तान् अपि गोधूमस्य उत्तमेन भोजयेत्
मधु शिलातः बहिः मया त्वां तर्पयितव्यम् आसीत्।