स्तोत्रम्
80:1 हे इस्राएलस्य गोपाल, त्वं यः योसेफं मेषवत् नेष्यति, श्रोत;
त्वं करुबानां मध्ये निवससि, प्रकाशय।
80:2 एफ्राइमस्य, बिन्यामीनस्य, मनश्शे च पुरतः भवतः बलं प्रेरयतु, आगच्छतु
अस्मान् च तारयतु।
80:3 पुनः अस्मान् परिवर्तय देव, तव मुखं प्रकाशय; वयं च भविष्यामः
रक्षितः।
80:4 हे सेनापतिप्रभो, कियत्कालं यावत् त्वं प्रार्थनायाः विरुद्धं क्रुद्धः भविष्यसि
तव प्रजाः?
80:5 त्वं तान् अश्रुरोटिकाभिः पोषयसि; तेभ्यः अश्रुपातं च दत्तवान्
महता प्रमाणेन पिबन्तु।
80:6 त्वं अस्मान् प्रतिवेशिनां कृते कलहं करोषि, अस्माकं शत्रवः च मध्ये हसन्ति
तस्मान्।
80:7 हे गणेश्वर, पुनः अस्मान् परिवर्तय, मुखं च प्रकाशय; वयं च करिष्यामः
उद्धारितः भवतु।
80:8 त्वं मिस्रदेशात् द्राक्षाफलं नीतवान्, त्वं राष्ट्रान् बहिः निष्कासितवान्।
रोपितवान् च ।
८०:९ त्वं तस्य पुरतः स्थानं सज्जीकृत्य गभीरं मूलं कृतवान् ।
भूमिं च पूरयति स्म।
80:10 तस्य छायायाः आच्छादिताः पर्वताः तस्य शाखाः च
सुदेवदेवदाराः इव आसन्।
80:11 सा स्वशाखाः समुद्रं प्रति प्रेषितवती, शाखाः च नदीं प्रति प्रेषितवती।
80:12 किमर्थं त्वया तस्याः वेष्टनानि भग्नाः येन सर्वे गच्छन्ति
वैसे तां उद्धृत्य कुर्वन्ति वा?
80:13 काष्ठाद् वराहः तं नाशयति, क्षेत्रस्य वन्यजन्तुः च
भक्षयति ।
80:14 त्वां प्रार्थयामः, हे सेनापतिः, स्वर्गात् अधः पश्यतु, ततः...
पश्यन्तु, एतस्य बेलस्य दर्शनं कुर्वन्तु;
80:15 द्राक्षाक्षेत्रं च यत् तव दक्षिणहस्तेन रोपितं, शाखा च या
त्वं स्वस्य कृते बलवान् कृतवान्।
80:16 अग्निना दह्यते, छिन्ना भवति, ते तव भर्त्सनेन नश्यन्ति
मुखम् ।
80:17 तव हस्तः दक्षिणहस्तस्य पुरुषस्य उपरि भवतु, यस्य मनुष्यपुत्रस्य उपरि
त्वं स्वस्य कृते बलवान् कृतवान्।
80:18 तथा वयं त्वां न गमिष्यामः, अस्मान् जीवयतु, वयं त्वां आह्वयेम
नामः।
80:19 हे सेनापतिः परमेश्वर, अस्मान् पुनः परिवर्तय, स्वमुखं प्रकाशय; वयं च
त्राता भविष्यति।