स्तोत्रम्
79:1 हे परमेश्वर, विजातयः तव उत्तराधिकारे आगताः; तव पवित्रमन्दिरस्य अस्ति
ते दूषितवन्तः; ते यरुशलेमम् राशौ उपरि स्थापितवन्तः।
79:2 तव दासानाम् मृतशरीराणि तेषां भोजनरूपेण दत्तानि
स्वर्गपक्षिणः, तव सन्तानाम् मांसं पशवः यावत्
पृथ्वी।
79:3 तेषां रक्तं यरुशलेमस्य परितः जलवत् प्रक्षिप्तवन्तः। तत्र च
तान् दफनयितुं कोऽपि नासीत्।
79:4 वयं प्रतिवेशिनः निन्दिताः, तेषां कृते अवमानना, उपहासः च अभवमः
ये अस्माकं परितः सन्ति।
79:5 कियत्कालं यावत् भगवन्? किं त्वं नित्यं क्रुद्धः भविष्यसि? किं तव ईर्ष्या दह्यते
अग्नि इव?
79:6 त्वां न ज्ञातानां राष्ट्राणां उपरि तव क्रोधं प्रक्षिपतु, तेषां उपरि च
ये राज्यानि तव नाम न आहूतवन्तः।
79:7 यतः ते याकूबं भक्षयित्वा तस्य निवासस्थानं विध्वंसितवन्तः।
79:8 हे पूर्वाधर्मान् अस्माकं विरुद्धं मा स्मर्यताम्, तव कोमलकृपाः
शीघ्रं अस्मान् निवारयतु, यतः वयं बहु नीचाः आनीताः स्मः।
79:9 हे अस्माकं मोक्षदातृदेव, तव नामस्य महिमा कृते अस्मान् साहाय्यं कुरु, मोचय च
अस्मान्, तव नामनिमित्तं पापं परिशोधय।
79:10 किमर्थम् अन्यजातयः वदिष्यन्ति यत् तेषां ईश्वरः कुत्र अस्ति? सः ज्ञायते
तव रक्तस्य प्रतिशोधेन अस्माकं दृष्टौ अन्यजातीयानां मध्ये
भृत्यः यत् पातितम् अस्ति।
79:11 बन्दिनः निःश्वासः भवतः पुरतः आगच्छतु; तदनुसारेण
तव सामर्थ्यस्य महत्त्वं मृत्यवे नियुक्तान् रक्ष;
79:12 अस्माकं प्रतिवेशिनः च सप्तगुणं तेषां वक्षसि तेषां...
निन्दा, येन ते त्वां प्रभो निन्दितवन्तः।
79:13 अतः वयं तव प्रजाः तव चरागाहस्य मेषाः च त्वां धन्यवादं दास्यामः
ever: वयं तव स्तुतिं सर्वेभ्यः पुस्तिकाभ्यः प्रदर्शयिष्यामः।