स्तोत्रम्
78:1 हे मम प्रजाः मम नियमं श्रोतु, मम वचनं प्रति कर्णान् प्रवणं कुरु
मुख।
78:2 अहं दृष्टान्तेन मुखं उद्घाटयिष्यामि, पुरातनकाले अन्धकारमयं वचनं वक्ष्यामि।
78:3 यत् वयं श्रुतवन्तः ज्ञातवन्तः च, अस्माकं पितरः च अस्मान् कथितवन्तः।
78:4 वयं तान् तेषां बालकानां कृते न गोपयिष्यामः, जनान् दर्शयामः यत्...
आगच्छन्तु भगवतः स्तुतिः, तस्य बलं, तस्य आश्चर्यं च
यत् तेन कृतम्।
78:5 यतः सः याकूबदेशे साक्ष्यं स्थापयति स्म, इस्राएलदेशे च नियमं नियुक्तवान्।
यत् सः अस्माकं पितृभ्यः आज्ञापितवान् यत् ते तान् ज्ञापयन्तु
तेषां बालकाः : १.
78:6 येन आगामिजनाः तान् ज्ञास्यन्ति, ये बालकाः अपि
जायेत्; ये उत्थाय तान् स्वसन्ततिभ्यः वदेत्।
78:7 येन ते परमेश्वरे आशां स्थापयन्ति, ईश्वरस्य कार्याणि न विस्मरन्ति।
किन्तु तस्य आज्ञां पालनम्।
78:8 न च तेषां पितृवत् हठिनः विद्रोहिणः च वंशः भवेयुः;
ये वंशजः स्वहृदयं न सम्यक् स्थापयति, यस्य आत्मा च न आसीत्
ईश्वरेण सह दृढः।
78:9 एफ्राइमस्य सन्तानाः सशस्त्राः धनुर्वाहकाः च पुनः अन्तः गतवन्तः
युद्धदिनम् ।
78:10 ते परमेश्वरस्य सन्धिं न पालितवन्तः, तस्य नियमे च चरितुं न अस्वीकृतवन्तः।
78:11 ततः सः स्वस्य कार्याणि विस्मृतवान्, तस्य चमत्कारं च यत् सः तान् दर्शितवान्।
78:12 तेषां पितृणां दृष्टौ सः आश्चर्यं कृतवान्, देशे
मिस्रदेशः, ज़ोआन् क्षेत्रे।
78:13 सः समुद्रं विभज्य तान् गतः; अकरोत् च
जलं राशौ स्थातुं।
78:14 दिवा अपि मेघेन तान् नीतवान्, सर्वाम् रात्रौ च क
अग्निप्रकाशः ।
78:15 सः प्रान्तरे शिलाः विच्छिद्य तान् पेयं दत्तवान् यथा बहिः
महती गभीरता।
78:16 सः शिलातः प्रवाहान् अपि बहिः आनयत्, जलं च प्रवाहितवान्
नद्यः इव ।
78:17 ते च तस्य विरुद्धं अधिकं पापं कृतवन्तः यत् ते परमात्मनः क्रुद्धं कृतवन्तः
प्रान्तरम् ।
78:18 ते स्वकामस्य कृते मांसं याच्य हृदये ईश्वरं परीक्षितवन्तः।
78:19 आम्, ते परमेश्वरस्य विरुद्धं वदन्ति स्म; ते अवदन्, किं ईश्वरः तस्मिन् मेजं प्रदातुं शक्नोति
प्रान्तरम्?
78:20 पश्यतु सः शिलाम् आहतवान् यत् जलं प्रस्रवति, प्रवाहाः च
अतिप्रवाहितः; सः रोटिकां अपि दातुं शक्नोति वा? किं सः स्वजनस्य मांसं प्रदातुं शक्नोति?
78:21 अतः परमेश् वरः एतत् श्रुत्वा क्रुद्धः अभवत्, अतः अग्निः प्रज्वलितः
याकूबस्य विरुद्धं, इस्राएलस्य विरुद्धं च क्रोधः आगतः;
78:22 यतः ते परमेश्वरे विश्वासं न कृतवन्तः, तस्य मोक्षे च विश्वासं न कृतवन्तः।
78:23 यद्यपि सः ऊर्ध्वतः मेघान् आज्ञापयित्वा तस्य द्वाराणि उद्घाटितवान्
स्वर्गः,
78:24 तेषां उपरि मन्नावृष्टिं कृत्वा तेषां भोजनार्थं दत्तवान् आसीत्
स्वर्गस्य कुक्कुटः ।
78:25 मनुष्यः स्वर्गदूतानां भोजनं खादितवान्, तेभ्यः मांसं पूर्णतया प्रेषितवान्।
78:26 सः स्वर्गे पूर्ववायुः प्रवहति स्म, स्वशक्त्या च सः
दक्षिणवायुः आनयत् ।
78:27 तेषां उपरि मांसानि अपि रजः इव वर्षितवान्, पक्षिणः पक्षिणः इव च
समुद्रस्य वालुका : १.
78:28 तेषां शिबिरस्य मध्ये तेषां परितः पतितुम् अददात्
निवासस्थानानि ।
78:29 तदा ते खादितवन्तः, सुतृप्ताः च अभवन्, यतः सः तेभ्यः स्वकीयं दत्तवान्
अभिलाषः;
७८ - ३० - कामात् विरक्ताः न आसन् । परन्तु यदा तेषां मांसं अद्यापि अन्तः आसीत्
तेषां मुखं, २.
78:31 ईश्वरस्य क्रोधः तेषां उपरि आगत्य तेषां स्थूलतमान् हत्वा प्रहारं कृतवान्
इस्राएलस्य चयनितपुरुषाणां अधः।
78:32 एतत् सर्वं ते निश्चलं पापं कृतवन्तः, तस्य आश्चर्यकारणात् न विश्वासं कृतवन्तः।
78:33 अतः तेषां दिवसाः व्यर्थतया तेषां वर्षाणि च
समस्या।
78:34 यदा सः तान् हत्वा तदा ते तं अन्वेषितवन्तः, ते पुनः आगत्य पृष्टवन्तः
ईश्वरस्य पश्चात् प्रारम्भे।
78:35 ते स्मरन्ति स्म यत् ईश्वरः तेषां शिला, उच्चः परमेश्वरः तेषां
मोक्षदाता।
78:36 तथापि ते तं मुखेन चाटुकारितवन्तः, मृषावादिनो च
तं जिह्वाभिः।
78:37 यतः तेषां हृदयं तस्य समीपे न सम्यक् आसीत्, ते च स्थिराः न आसन्
तस्य सन्धिः ।
78:38 स तु करुणापूर्णः सन् तेषां अधर्मं क्षमयित्वा नाशितवान्
तान् न, आम्, बहुवारं सः स्वक्रोधं निवर्तयति स्म, न च प्रेरयति स्म
तस्य सर्वः क्रोधः।
78:39 यतः सः स्मरति स्म यत् ते मांसमात्रम् एव आसन्; यः वायुः गच्छति, .
न च पुनः आगच्छति।
78:40 कियत्वारं प्रान्तरे तं क्रुद्धवन्तः, प्रान्तरे च तं शोचयन्ति स्म
मरुभूमिः!
78:41 आम्, ते पश्चात् गत्वा ईश्वरं परीक्षितवन्तः, पवित्रं च सीमितवन्तः
इजरायल् ।
78:42 न तस्य हस्तं स्मरन् न च यदा सः तान् मोचयति स्म
शत्रुः ।
78:43 कथं सः मिस्रदेशे स्वस्य चिह्नानि कृतवान्, क्षेत्रे च स्वस्य आश्चर्यं कृतवान्
ज़ोआन् : १.
78:44 तेषां नद्यः रक्तरूपेण परिणमयन्तः आसन्; तेषां च जलप्लावनम्, यत् ते
न शक्तवान् पिबितुं ।
78:45 तेषु विविधाः मक्षिकाः प्रेषिताः, ये तान् भक्षयन्ति स्म; तथा
मण्डूकाः, ये तान् नाशयन्ति स्म।
78:46 तेषां वृद्धिं च कृमिं दत्तवान्, तेषां श्रमं च
शलभः ।
७८:४७ तेषां लताः अश्मपातेन, तेषां सिकोमोरवृक्षान् च हिमेन नाशयति स्म ।
78:48 तेषां पशवः अपि अश्मपाताय त्यक्तवान्, तेषां मेषान् च उष्णाय त्यक्तवान्
वज्रपाताः ।
७८:४९ सः तान् स्वस्य क्रोधस्य, क्रोधस्य, क्रोधस्य च उग्रतां निक्षिप्तवान् ।
क्लेशं च, तेषु दुष्टदूतानां प्रेषणेन।
७८:५० सः स्वस्य क्रोधस्य मार्गं कृतवान्; सः तेषां प्राणान् मृत्युतः न मुक्तवान्, किन्तु
व्याधिं प्रति स्वप्राणान् समर्पितवन्तः;
78:51 मिस्रदेशे सर्वान् प्रथमजातान् आहतवान्; तेषां बलस्य प्रमुखः
हामस्य निवासस्थानानि : १.
78:52 किन्तु स्वजनं मेषवत् निर्गत्य तान् मार्गदर्शनं कृतवान्
मेषवत् प्रान्तरम्।
78:53 सः तान् सुरक्षिततया अग्रे नीतवान्, येन ते न भयभीताः, किन्तु समुद्रात्
तेषां शत्रून् अभिभूतवन्तः।
78:54 सः तान् स्वस्य पवित्रस्थानस्य सीमां प्रति एतदपि आनयत्
पर्वतः, यः तस्य दक्षिणहस्तः क्रीतवान् आसीत् ।
78:55 सः तेषां पुरतः अन्यजातीयान् अपि बहिः निष्कास्य तान् विभज्य अ
वंशतः उत्तराधिकारं दत्त्वा इस्राएलगोत्रान् तेषां निवासं कृतवान्
तंबूः ।
78:56 तथापि ते परमेश्वरं परीक्ष्य क्रुद्धवन्तः, तस्य न पालितवन्तः
साक्ष्याणि : १.
78:57 किन्तु पश्चात् गत्वा स्वपितृवत् अविश्वासं कृतवन्तः
वञ्चनधनुः इव विमुखीकृतः।
78:58 ते हि स्वोच्चस्थानैः तं क्रुद्धवन्तः, तं च प्रेषितवन्तः
ईर्ष्या तेषां उत्कीर्णप्रतिमाभिः सह।
78:59 यदा परमेश्वरः एतत् श्रुत्वा क्रुद्धः अभवत्, इस्राएलं च बहु घृणां कृतवान्।
78:60 येन सः शिलोः तंबूं त्यक्तवान् यत् सः तंबूम् अस्थापयत्
मनुष्येषु;
78:61 तस्य बलं बन्धने, महिमा च बन्धने प्रदत्तवान्
शत्रुहस्तः ।
78:62 सः स्वजनं खड्गं प्रति अपि समर्पितवान्; तस्य च क्रुद्धः अभवत्
उत्तराधिकार।
78:63 अग्निः तेषां युवकान् भक्षितवान्; तेषां कन्याश्च न दत्ताः
पाणिग्रहणम्।
७८ - ६४ - तेषां याजकाः खड्गेन पतिताः; तेषां विधवाश्च न शोचं कृतवन्तः।
78:65 ततः परमेश् वरः निद्राद् इव जागरितः, पराक्रमी इव च
मद्यस्य कारणेन उद्घोषयति।
78:66 स च शत्रून् पृष्ठभागेषु आहत्य तान् नित्यं स्थापयति स्म
निन्दनम् ।
78:67 अपि च सः योसेफस्य निवासस्थानं अङ्गीकृतवान्, न च गोत्रं चिनोति स्म
एफ्राइमः १.
78:68 किन्तु यहूदागोत्रं चिनोति स्म, यत् सियोनपर्वतं सः प्रेम्णा पश्यति स्म।
78:69 सः स्वस्य पवित्रस्थानं उच्चप्रासादवत् निर्मितवान्, पृथिवी इव यत् सः
स्थापितः सदा।
78:70 सः दाऊदं च स्वसेवकं चित्वा मेषशालाभ्यः तं गृहीतवान्।
78:71 मेषान् महतीन् अनुसृत्य याकूबस्य पोषणार्थम् आनयत्
तस्य प्रजा, इस्राएलः च तस्य उत्तराधिकारः।
78:72 अतः सः तान् स्वहृदयस्य अखण्डतानुसारं पोषयति स्म; तेषां मार्गदर्शनं च कृतवान्
तस्य हस्तकौशलेन।