स्तोत्रम्
77:1 अहं स्वरेण ईश्वरं प्रति, स्वरेण ईश्वरं प्रति आह्वयम्। स च दत्तवान्
श्रोत्रं मम ।
77:2 मम क्लेशदिने भगवन्तं अन्विषम्, मम व्रणः रात्रौ धावितवान्।
न च निवृत्तः, मम आत्मा सान्त्वनं न अस्वीकृतवान्।
77:3 अहं ईश्वरं स्मरन् व्याकुलः अभवम्, अहं शिकायत, मम आत्मा च आसीत्
आविष्ट। सेलाः ।
77:4 त्वं मम नेत्राणि जागरितानि धारयसि अहं तावत् व्याकुलः अस्मि यत् अहं वक्तुं न शक्नोमि।
77:5 मया पुराकालानि वर्षाणि पुराकालानि विचारितानि।
77:6 अहं रात्रौ मम गीतं स्मरामि, अहं स्वस्य गीतेन सह संवादं करोमि
हृदयम्: मम आत्मा च प्रयत्नपूर्वकं अन्वेषणं कृतवान्।
77:7 किं भगवता सदा त्यजति? किं च सः पुनः अनुकूलः न भविष्यति?
77:8 किं तस्य दया शुद्धा नित्यं गता? किं तस्य प्रतिज्ञा अनन्तकालं यावत् विफलं भवति?
77:9 ईश्वरः अनुग्रहं कर्तुं विस्मृतवान् वा? किं सः क्रोधेन स्वस्य कोमलं निरुद्धवान्
दया? सेलाः ।
77:10 अहं अवदम् एतत् मम दुर्बलता, किन्तु अहं वर्षाणि स्मरिष्यामि
परमस्य दक्षिणहस्तः।
77:11 अहं भगवतः कार्याणि स्मरिष्यामि, अवश्यं भवतः स्मरिष्यामि
पुरातनस्य आश्चर्यम्।
77:12 अहं तव सर्वाणि कार्याणि अपि ध्यायिष्यामि, तव कर्माणि च कथयिष्यामि।
77:13 हे देव, तव मार्गः पवित्रस्थाने अस्ति, अस्माकं परमेश्वरः इव महान् ईश्वरः कोऽस्ति?
77:14 त्वं चमत्कारं कुर्वन् ईश्वरः असि त्वया स्वबलं कथितम्
जनानां मध्ये ।
77:15 त्वं बाहुना स्वजनं याकूबस्य पुत्रान् मोचितवान् च
योसेफ। सेलाः ।
77:16 जलं त्वां दृष्टवान् देव, जलं त्वां दृष्टवान्; ते भीताः आसन्: the
गभीराः अपि व्याकुलाः आसन्।
77:17 मेघाः जलं प्रक्षिप्तवन्तः आकाशाः शब्दं प्रेषितवन्तः तव बाणाः
अपि विदेशं गतः।
77:18 तव वज्रस्य स्वरः स्वर्गे आसीत्, विद्युत्प्रभाः लघुकृतवन्तः
जगत्: कम्पितवती, कम्पिता च पृथिवी।
77:19 समुद्रे तव मार्गः महान् जले च तव
पदानि न ज्ञायन्ते।
77:20 त्वं मूसाहारूनयोः हस्तेन स्वजनं मेषवत् नेतुम्।