स्तोत्रम्
76:1 यहूदादेशे परमेश्वरः ज्ञायते, इस्राएलदेशे तस्य नाम महत् अस्ति।
76:2 सलेमनगरे अपि तस्य निवासस्थानं, सियोने तस्य निवासस्थानं च अस्ति।
७६:३ तत्र सः धनुषः कवचस्य खड्गस्य च बाणान् भग्नवान्
जंगं। सेलाः ।
76:4 त्वं महिमानतरः श्रेष्ठः च शिकारपर्वतेभ्यः।
76:5 स्थूलहृदयाः दूषिताः, ते निद्रां सुप्तवन्तः, न च कश्चित्
पराक्रमस्य पुरुषाः स्वहस्तं प्राप्नुवन्।
76:6 हे याकूबस्य परमेश्वर, तव भर्त्सने रथः अश्वः च निक्षिप्तौ
मृतनिद्रा ।
76:7 त्वम् अपि भयङ्करः असि, को च तव दृष्टौ यदा तिष्ठति
एकदा त्वं क्रुद्धः असि?
76:8 त्वया स्वर्गात् न्यायः श्रूयते स्म; पृथिवी भयम् अकरोत्, च
निश्चलः आसीत्, .
76:9 यदा ईश्वरः न्यायाय उत्थितः, पृथिव्याः सर्वान् नम्रान् उद्धारयितुं। सेलाः ।
७६ - १० - ननु मनुष्यस्य क्रोधः त्वां स्तोषयिष्यति शेषः क्रोधः
त्वं संयमसि।
76:11 प्रतिज्ञां कुरुत, भवतः परमेश्वरं परमेश् वरं च कुरु, ये सर्वे तस्य परितः सन्ति
यस्य भयं कर्तव्यं तस्य समीपं उपहारं आनयतु।
76:12 सः राजपुत्राणां आत्मानं छिनत्ति, सः घोरः राजानां कृते
पृथिवी ।