स्तोत्रम्
75:1 हे देव, त्वां धन्यवादं दद्मः, त्वां धन्यवादं दद्मः यतः
तव नाम तव आश्चर्यकर्मणां समीपे अस्ति इति वद।
75:2 यदा अहं सङ्घं गृह्णामि तदा अहं सम्यक् न्यायं करिष्यामि।
75:3 पृथिवी तत्रवासिनः सर्वे विलीनाः भवन्ति अहं सहामि
तस्य स्तम्भाः । सेलाः ।
75:4 अहं मूर्खान् अवदम्, मूर्खताम् मा कुरुत, दुष्टान् च मा उत्थापयन्तु
शृङ्गस्य उपरि : १.
75:5 उच्चैः शृङ्गं मा उत्थापय, कठोरकण्ठेन मा वदतु।
75:6 न हि प्रवर्धनं न पूर्वतः, न पश्चिमाद्, न च आगच्छति
दक्षिणम् ।
75:7 किन्तु ईश्वरः न्यायाधीशः अस्ति, सः एकं स्थापयति, अपरं स्थापयति।
75:8 यतः परमेश् वरस् य हस्ते एकः चषकः अस्ति, मद्यं च रक्तम् अस्ति। इदमस्ति
मिश्रणपूर्णं; तस्माद् एव पातयति, किन्तु तस्य मलम्।
पृथिव्याः सर्वे दुष्टाः तान् संपीड्य पिबन्ति।
75:9 किन्तु अहं नित्यं वक्ष्यामि; अहं याकूबस्य परमेश्वरस्य स्तुतिं गायिष्यामि।
75:10 दुष्टानां सर्वाणि शृङ्गाणि अपि अहं छिन्दिष्यामि; किन्तु शृङ्गाः
धर्मात्मा उच्छ्रितः भविष्यति।