स्तोत्रम्
74:1 हे देव, किमर्थं त्वं अस्मान् सदा त्यजसि? किमर्थं तव क्रोधः धूमपानं करोति
तव चरागाहस्य मेषाणां विरुद्धं?
74:2 त्वया पुरा क्रीतं सङ्घं स्मर; दण्डस्य
तव उत्तराधिकारं यत् त्वया मोचितम्; अयं सियोनपर्वतः, यस्मिन्
त्वं निवससि।
74:3 नित्यं विनाशं प्रति पादं उत्थापय; अपि तत् सर्वं शत्रुः
पवित्रस्थाने दुष्टं कृतवान्।
74:4 तव शत्रवः तव सङ्घयोः मध्ये गर्जन्ति; ते स्वस्य स्थापयन्ति
चिह्नानां कृते ensigns.
७४:५ यथा स्थूलस्य उपरि कुठारान् उत्थापितवान् इति प्रसिद्धः
वृक्षाः ।
74:6 इदानीं तु तस्य उत्कीर्णं कार्यं सद्यः परशुभिः विभज्य...
मुद्गराः ।
74:7 ते तव पवित्रस्थाने अग्निं क्षिप्तवन्तः, क्षेपणेन दूषिताः
तव नामनिवासस्थानं भूमौ अधः।
74:8 ते हृदये अवदन्, वयं तान् मिलित्वा नाशयामः, तेषां अस्ति
देशे परमेश्वरस्य सर्वाणि सभागृहाणि दग्धवान्।
74:9 वयं अस्माकं चिह्नानि न पश्यामः, पुनः कोऽपि भविष्यद्वादिः नास्ति, न च अस्ति
अस्माकं मध्ये यः कश्चित् जानाति कियत्कालं यावत्।
74:10 हे देव, कियत्कालं यावत् प्रतिद्वन्द्वी निन्दति? शत्रुः निन्दयिष्यति
तव नाम सदा?
74:11 किमर्थं त्वं हस्तं दक्षिणहस्तमपि निवर्तसे? तव उत्कर्षयतु
वक्षःस्थलम् ।
74:12 यतः ईश्वरः मम पुरातनः राजा अस्ति, यः पृथिव्याः मध्ये मोक्षं करोति।
74:13 त्वं बलेन समुद्रं विभज्य शिरः भग्नवान्
जले अजगराः ।
74:14 त्वं लेवियथनस्य शिराः खण्डितवान्, तस्मै च मांसं दत्तवान्
प्रान्तरे निवसतां जनानां कृते।
74:15 त्वं फव्वारं जलप्लावनं च विदारयसि, त्वं पराक्रमी शुष्कः असि
नद्यः ।
74:16 दिवसः तव, रात्रौ अपि तव, त्वया प्रकाशः सज्जीकृतः
सूर्यश्च ।
74:17 त्वया पृथिव्याः सर्वाणि सीमानि स्थापितानि ग्रीष्मं च...
शीतकाल।
74:18 एतत् स्मर्यतां यत् शत्रुः निन्दितवान् भगवन्, यत् च...
मूर्खाः जनाः तव नाम निन्दितवन्तः।
74:19 हे कपोतस्य आत्मानं मा मुञ्चतु बहुभ्यः
दुष्टः: मा विस्मरतु तव दीनानां सङ्घं सदा।
74:20 सन्धिं आदरं कुरु पृथिव्याः अन्धकारमयस्थानानि हि
क्रूरतावासैः पूर्णाः।
74:21 हे पीडिताः लज्जिताः मा प्रत्यागच्छन्तु, दरिद्राः आराधनाः च स्तुवन्तु
तव नाम ।
74:22 उत्तिष्ठ देव, स्वकार्यं प्रार्थय, स्मर्यतां यत् मूर्खः कथं भवति
नित्यं त्वां निन्दति।
74:23 शत्रुणां वाणीं मा विस्मरतु, उत्तिष्ठानां कोलाहलम्
तव विरुद्धं नित्यं वर्धते।