स्तोत्रम्
73:1 ईश्वरः इस्राएलस्य कृते शुभहृदयानां कृते अपि भद्रः अस्ति।
73:2 किन्तु मम पादौ प्रायः गता: आसन्; मम पदानि प्रायः स्खलितानि आसन्।
73:3 अहं हि मूर्खाणां प्रति ईर्ष्याम् अनुभवामि यदा अहं तेषां समृद्धिं दृष्टवान्
दुष्ट।
73:4 तेषां मृत्योः पट्टिकाः न सन्ति किन्तु तेषां बलं दृढम्।
७३:५ ते अन्ये इव विपत्तौ न भवन्ति; न च ते इव पीडिताः
अन्ये पुरुषाः ।
73:6 अतः अभिमानः तान् शृङ्खला इव परिवेष्टयति; हिंसा तान् आच्छादयति
यथा वस्त्रम् ।
73:7 तेषां नेत्राणि मेदः सह उत्तिष्ठन्ति, तेषां हृदयस्य इच्छायाः अपेक्षया अधिकं अस्ति।
73:8 ते भ्रष्टाः, उत्पीडनस्य विषये दुष्टं वदन्ति, ते वदन्ति
उच्चैः ।
73:9 ते स्वर्गं प्रति मुखं स्थापयन्ति, तेषां जिह्वा च गच्छति
पृथिव्याः माध्यमेन ।
73:10 अतः तस्य प्रजाः अत्र प्रत्यागच्छन्ति, पूर्णचषकजलं च मर्दितम्
तेभ्यः बहिः।
73:11 ते वदन्ति, ईश्वरः कथं जानाति? किं च अधिकतया ज्ञानम् अस्ति
उच्चैः?
73:12 पश्य, एते अभक्ताः, ये जगति समृद्धाः भवन्ति; ते वर्धन्ते
धनेषु ।
73:13 खलु मया हृदयं वृथा शुद्धं कृत्वा हस्तौ प्रक्षालितम्
निर्दोषता ।
73:14 अहं हि सर्वं दिवसं यावत् पीडितः अस्मि, प्रतिदिनं प्रातःकाले च दण्डितः अस्मि।
७३ - १५ - यदि वदामि एवं वक्ष्यामि; पश्य, मया अपराधः कर्तव्यः
तव सन्तानजननम्।
73:16 यदा अहं एतत् ज्ञातुम् चिन्तितवान् तदा मम कृते अतीव दुःखदम् आसीत्;
73:17 यावत् अहं परमेश्वरस्य पवित्रस्थानं न गतः; तदा अहं तेषां अन्तम् अवगच्छामि।
73:18 ननु त्वया तान् स्खलितस्थानेषु स्थापिताः, त्वया तान् निक्षिप्ताः
विनाशं प्रति ।
73:19 कथं ते विनयन्ते क्षणवत्! ते सर्वथा भवन्ति
आतङ्कैः भक्षितः ।
73:20 यथा स्वप्नः जागर्ति; तथा हे भगवन् यदा त्वं जागरिष्यसि तदा त्वं करिष्यसि
तेषां प्रतिबिम्बं अवहेलयन्तु।
73:21 एवं मम हृदयं दुःखितं, अहं च लज्जासु विदारितः।
73:22 अहं तावत् मूर्खः अज्ञानी च आसम्, अहं भवतः पुरतः पशुवत् आसीत्।
73:23 तथापि अहं त्वया सह नित्यं अस्मि, त्वं मां मम अधिकारेण धारितवान्
हस्त।
73:24 त्वं मां स्वपरामर्शेन मार्गदर्शनं करिष्यसि, पश्चात् मां वैभवं प्रति गृह्णीषसि।
७३ - २५ - त्वां विना मम स्वर्गे कः अस्ति ? न च पृथिव्यां कश्चित् अस्ति यत् अहम्
त्वत्पार्श्वे कामः ।
73:26 मम मांसं मम हृदयं च क्षीणं भवति, किन्तु परमेश्वरः मम हृदयस्य बलं,...
मम भागः सदा।
73:27 पश्य हि त्वद्दूरे ये सन्ति ते विनश्यन्ति, त्वया नाशः कृतः
सर्वे ये गच्छन्ति त्वत्तः वेश्याम्।
73:28 किन्तु ईश्वरस्य समीपगमनं मम कृते हितकरं, अहं मम विश्वासं कृतवान्
प्रभो परमेश्u200dवर, यस्मात् अहं तव सर्वाणि कर्माणि वदामि।