स्तोत्रम्
72:1 देहि राजानं तव न्यायान् देव, तव धर्मं च ददातु
राज्ञः पुत्रः ।
72:2 सः भवतः जनानां न्यायं धर्मेण करिष्यति, भवतः दरिद्राणां च न्यायेन
न्यायः ।
७२:३ पर्वताः जनानां कृते शान्तिं दास्यन्ति, अल्पाः पर्वताः च, द्वारा
धर्मः ।
72:4 सः जनानां दरिद्राणां न्यायं करिष्यति, सः जनानां बालकान् तारयिष्यति
आवश्यकतावशात्, अत्याचारिणः च खण्डान् भङ्क्ते।
72:5 ते त्वां भयं करिष्यन्ति यावत् सूर्यचन्द्रयोः सहन्ते, सर्वेषु
पीढयः ।
७२:६ सः कटिततृणेषु वर्षा इव अवतरति यथा तत् जलं वर्षति
पृथिवी ।
72:7 तस्य दिनेषु धर्मिणः प्रफुल्लिताः भविष्यन्ति; शान्तिप्रचुरता च तावत्कालं यावत्
यथा चन्द्रः सहते।
72:8 सः समुद्रात् समुद्रपर्यन्तं, नदीतः यावत् च आधिपत्यं प्राप्स्यति
पृथिव्याः अन्ताः ।
72:9 ये प्रान्तरे निवसन्ति ते तस्य पुरतः प्रणामं करिष्यन्ति; तस्य शत्रून् च
रजः लेहयिष्यति।
७२:१० - तर्शीषस्य द्वीपानां च राजानः उपहारं आनयिष्यन्ति राजानः
शेबस्य सेबस्य च दानं दास्यति।
72:11 आम्, सर्वे राजानः तस्य पुरतः पतन्ति, सर्वाणि राष्ट्राणि तस्य सेवां करिष्यन्ति।
72:12 सः हि यदा क्रन्दति तदा दीनानाम् उद्धारं करिष्यति। दरिद्राः अपि, तं च
यस्य सहायकः नास्ति।
72:13 सः दरिद्रान् दरिद्रान् च मुञ्चति, प्राणान् च तारयिष्यति
आवश्यकतावशात्।
72:14 सः तेषां प्राणान् वञ्चनाहिंसाभ्यां मोचयिष्यति बहुमूल्यं च करिष्यति
तेषां रक्तं तस्य दृष्टौ भवतु।
72:15 सः जीविष्यति, तस्मै शेबासुवर्णं दास्यति।
तस्य कृते प्रार्थना अपि नित्यं भविष्यति; नित्यं च भविष्यति
प्रशंसितम् ।
७२ - १६ - मुष्टिः धान्यः स्यात् पृथिव्यां शिखरस्य उपरि
पर्वताः; तस्य फलं लेबनान इव कम्पयिष्यति, ते च
नगरं पृथिव्याः तृणवत् प्रफुल्लितं भविष्यति।
72:17 तस्य नाम सदा स्थास्यति तस्य नाम यावत्कालं यावत् स्थास्यति
सूर्यः, तस्मिन् मनुष्याः धन्याः भविष्यन्ति, सर्वे राष्ट्राणि तं आह्वयन्ति
धन्य।
72:18 धन्यः भवतु परमेश्वरः, इस्राएलस्य परमेश्वरः, यः केवलं आश्चर्यं करोति
द्रव्य।
72:19 तस्य गौरवपूर्णं नाम सदा धन्यं भवतु, समग्रं पृथिवी च भवतु
तस्य वैभवेन पूरितः; आमेन्, आमेन् च ।
72:20 यिशीपुत्रस्य दाऊदस्य प्रार्थना समाप्ताः।