स्तोत्रम्
71:1 हे भगवन् त्वयि विश्वासं करोमि, अहं कदापि भ्रमितः न भवेयम्।
71:2 मां तव धर्मेण मोचय, मां च पलायनं कुरु, तव प्रवणतां कुरु
कर्णं मां त्राहि।
71:3 त्वं मम दृढं निवासस्थानं भव, यत्र अहं नित्यं आश्रित्य भवेयम्, त्वं
मां तारयितुं आज्ञा दत्तवान्; त्वं हि मम शिला मम दुर्गः च।
71:4 मां देव, दुष्टानां हस्तात्, मम हस्तात्, मोचय
अधर्मी क्रूरः पुरुषः।
71:5 त्वं हि मम आशा भगवन्, त्वं मम यौवनात् मम विश्वासः असि।
71:6 त्वया अहं गर्भात् उत्थापितः अस्मि, त्वमेव मां गृहीतवान्
मातुः आन्तरात् मम स्तुतिः नित्यं भवतः भविष्यति।
71:7 अहं बहुभ्यः आश्चर्यवत् अस्मि; त्वं तु मम दृढः आश्रयः असि।
71:8 मम मुखं सर्वं दिवसं तव स्तुतेन तव गौरवेण च पूरितं भवतु।
७१:९ मा मां जराकाले क्षिपतु; मा मां त्यज यदा मम बलम्
असफलः भवति।
71:10 मम शत्रवः हि मम विरुद्धं वदन्ति; ये च शयिताः मम प्राणान् प्रतीक्षन्ते
एकत्र परामर्शं कुर्वन्तु, २.
71:11 कथयन्, ईश्वरः तं त्यक्तवान्, तं पीड्य गृहाण। न हि कश्चित्
तं मोचयितुं ।
71:12 हे देव, मम दूरं मा भव, हे मम देव, मम साहाय्यार्थं त्वरय।
71:13 ये मम आत्मानः प्रतिद्वन्द्विनः सन्ति ते भ्रमिताः विनष्टाः च भवन्तु; अनुमतिं करोतु
मम क्षतिं इच्छन्तः अपमानेन अपमानेन च आवृताः भवन्तु।
71:14 किन्तु अहं नित्यं आशां करिष्यामि, अद्यापि त्वां अधिकाधिकं स्तुविष्यामि।
71:15 मम मुखं तव धर्मं तव मोक्षं च सर्वान् प्रदर्शयिष्यति
दिनं; अहं हि तस्य संख्यां न जानामि।
71:16 अहं भगवतः परमेश्वरस्य बलेन गमिष्यामि, अहं भवतः उल्लेखं करिष्यामि
धर्मः, तव एव अपि।
71:17 हे देव, त्वं मां यौवनात् एव उपदिष्टवान्, अद्यावधि अहं घोषितवान्
तव आश्चर्यं कार्यम्।
71:18 इदानीं च यदा अहं वृद्धः श्वेतशिरः च भवेयम्, हे देव, मां मा त्यज; यावत् अहं
एतस्मै वंशजं प्रति तव सामर्थ्यं दर्शितवान्, सर्वेभ्यः अपि तव सामर्थ्यं दर्शितवान्
एकं यत् आगन्तुं भवति।
71:19 तव धर्मः अपि अतीव उच्चः, यः महतीं कार्यं कृतवान्।
हे देव, यः तव सदृशः अस्ति!
71:20 त्वं महद्दुःखान् क्लेशान् दर्शितवान् मां जीविष्यसि
पुनश्च मां पुनः पृथिव्याः गभीरात् उपरि आनयिष्यति।
71:21 त्वं मम माहात्म्यं वर्धयिष्यसि, सर्वतः मां सान्त्वयसि।
71:22 अहं त्वां स्तोत्रेण स्तुविष्यामि, तव सत्यं मम परमेश्वर।
हे इस्राएलस्य पवित्रे त्वां वीणाना गायिष्यामि।
71:23 मम अधरं बहु आनन्दं प्राप्स्यति यदा अहं त्वां गायति; मम आत्मा च यः
त्वया मोचितम्।
71:24 मम जिह्वा अपि भवतः धर्मस्य विषये सर्वं दिवसं वदिष्यति यतः
ते लज्जिताः भवन्ति, ये मम क्षतिं इच्छन्ति।