स्तोत्रम्
70:1 शीघ्रं कुरु देव, मां मोचयितुं; त्वरय मम साहाय्यार्थं भगवन्।
70:2 मम प्राणान् अन्वेषमाणाः लज्जिताः लज्जिताः च भवन्तु
पश्चात् गतवान्, भ्रमं च कृतवान्, यत् मम आहतं कामयति।
70:3 अह आह इति वदन्ति लज्जायाः फलार्थं ते प्रतिवर्तिताः भवन्तु।
70:4 ये त्वां अन्वेषकाः सर्वे त्वां आनन्दयन्तु, आनन्दयन्तु च, तादृशाः च
यथा प्रेम तव मोक्षः नित्यं वदति, ईश्वरः महिमा भवतु।
70:5 किन्तु अहं दरिद्रः, दरिद्रः च अस्मि, हे परमेश्वर, मम समीपं शीघ्रं कुरु, त्वं मम सहायकः असि च
मम मोक्षदाता; हे भगवन्, विलम्बं मा कुरु।