स्तोत्रम्
६९:१ मां त्राहि देव; मम प्राणे हि जलं प्रविशति।
६९:२ अहं गभीरे पङ्के मज्जामि, यत्र स्थापनं नास्ति, अहं गभीरे आगतः
जलं यत्र मां प्लावन्ति।
६९:३ अहं मम रोदनेन क्लान्तः अस्मि, मम कण्ठः शुष्कः अस्ति, मम नेत्राणि प्रतीक्षमाणाः विफलाः भवन्ति
मम ईश्वरस्य कृते।
69:4 ये मां अनिमित्तं द्वेष्टि ते मम शिरसि केशात् अधिकाः सन्ति।
ये मां नाशयितुम् इच्छन्ति ते मम शत्रवः सन्तः पराक्रमिणः सन्ति।
ततः मया तत् पुनः स्थापितं यत् अहं न अपहृतवान्।
69:5 हे देव, त्वं मम मूर्खताम् जानासि; न च मम पापं त्वत्तो निगूढम्।
69:6 ये त्वां प्रतीक्षन्ते, हे सेनापतिः, ते मम कृते लज्जिताः न भवेयुः
sake: मा त्वां अन्वेषकाः मम कृते लज्जिताः भवेयुः, हे देव
इजरायल् ।
69:7 यतः त्वदर्थं मया निन्दितम्; लज्जया मम मुखं आच्छादितम्।
69:8 अहं भ्रातृणां कृते परदेशीयः, मातुः कृते परदेशीयः अभवम्
बालकाः।
69:9 तव गृहस्य उत्साहः मां खादितवान्; तेषां निन्दांश्च
ये त्वां निन्दितवन्तः ते मयि पतिताः।
69:10 यदा अहं रोदिमि, उपवासेन च मम आत्मानं दण्डितवान्, तदा मम
निन्दनम् ।
69:11 मया वस्त्रमपि मम वस्त्रं कृतम्; अहं च तेषां सुभाषितम् अभवम्।
69:12 द्वारे उपविष्टाः मम विरुद्धं वदन्ति; अहं च गीतस्य आसम्
मद्यपानकान् ।
69:13 मम तु मम प्रार्थना त्वयि भगवन् ग्राह्यसमये हे
ईश्वर, तव दयायाः बहुलतायां मां शृणु, तव सत्ये
मोक्षः ।
69:14 मां पङ्कात् मुक्तं कुरु, मा मग्नः भवेयम्, अहं मोचयतु
ये मां द्वेष्टि तेभ्यः गभीरजलेभ्यः च।
69:15 मा मां जलप्लावनम् आच्छादयतु, न च गभीराः मां ग्रसतु।
गर्तः च मयि मुखं मा पिधातु।
69:16 शृणु मां भगवन्; यतः तव दया साधु अस्ति, यथानुसारं मम समीपं गच्छ
तव कोमलकृपानां बहुलतां प्रति।
69:17 तव दासात् मुखं मा गोपय; अहं हि विपत्तौ अस्मि, मां शृणु
शीघ्रम् ।
69:18 मम आत्मानं समीपं गत्वा तं मोचय, मम कारणात् मां मोचय
शत्रून् ।
69:19 त्वं मम निन्दां मम लज्जां मम अपमानं च ज्ञातवान् मम
प्रतिद्वन्द्विनः सर्वे भवतः पुरतः सन्ति।
69:20 अपमानेन मम हृदयं भग्नम्; अहं च गुरुतापूर्णः अस्मि, अहं च अवलोकितवान्
केचन दयां कुर्वन्ति स्म, किन्तु कोऽपि नासीत्; सान्त्वनादातृणां कृते च, किन्तु अहम्
न कश्चित् प्राप्तः ।
69:21 ते मम मांसस्य कृते पित्तं अपि दत्तवन्तः; मम तृष्णायां च ते मां दत्तवन्तः
पिबितुं सिरका ।
69:22 तेषां मेजः तेषां पुरतः जालः भवतु, यच्च भवितुमर्हति
तेषां कल्याणाय अभवत्, जालं भवतु।
69:23 तेषां नेत्राणि कृष्णानि भवन्तु, येन ते न पश्यन्ति; तेषां कटिम् अपि कृत्वा
निरन्तरं कम्पयितुं।
69:24 तेषु क्रोधं पातय, तव क्रोधः क्रोधः गृह्णातु
तान् धारयतु।
69:25 तेषां निवासस्थानं निर्जनं भवतु; तेषां तंबूषु कोऽपि न वसतु।
69:26 यतो हि त्वया प्रहृतं तं पीडयन्ति। तथा ते सह वार्तालापं कुर्वन्ति
येषां त्वया व्रणः कृतः तेषां शोकम्।
69:27 तेषां अधर्मे अधर्मं योजयतु, ते भवतः अन्तः मा आगच्छन्तु
धर्मः ।
69:28 ते जीवितानां पुस्तकात् अपमास्यन्तु, न तु लिखिताः भवेयुः
सज्जनैः सह ।
69:29 अहं तु दरिद्रः दुःखी च अस्मि, हे देव, तव मोक्षः मां स्थापयतु
उच्चैः।
69:30 अहं गीतेन ईश्वरस्य नाम स्तुविष्यामि, तं च वर्धयिष्यामि
धन्यवादः ।
69:31 एतदपि भगवतः प्रसन्नं भविष्यति, वृषभस्य वा वृषभस्य वा अपेक्षया
शृङ्गाणि खुराणि च ।
69:32 विनयिनः एतत् दृष्ट्वा प्रसन्नाः भविष्यन्ति, युष्माकं हृदयं तत् जीविष्यति
ईश्वरं अन्वेष्यताम्।
69:33 यतः परमेश् वरः दरिद्रान् शृणोति, स्वबन्दीन् न अवहेलयति।
69:34 तं द्यावा पृथिवी च स्तुवन्तु समुद्राः सर्वं च यत्
तत्र गच्छति।
69:35 यतः परमेश्वरः सियोनस्य उद्धारं करिष्यति, यहूदादेशस्य नगराणि च निर्मास्यति, येन ते
तत्र निवसति, तस्य स्वामित्वे च भवतु।
69:36 तस्य दासानाम् अपि वंशः तस्य उत्तराधिकारं प्राप्स्यति, ये च तस्य प्रेम्णा भवन्ति
नाम तत्र निवसति।