स्तोत्रम्
68:1 ईश्वरः उत्तिष्ठतु, तस्य शत्रवः विकीर्णाः भवन्तु, ये तं द्वेष्टि ते अपि
तस्य पुरतः पलायतु।
68:2 यथा धूमः निष्कासितः भवति तथा तान् निष्कासयति यथा मोमः पुरतः द्रवति
अग्निः, अतः दुष्टाः ईश्वरस्य सान्निध्ये विनश्यन्तु।
68:3 किन्तु धर्मिणः प्रसन्नाः भवन्तु; ते परमेश् वरस् य सम्मुखे आनन्दं कुर्वन्तु, आम्, अस्तु
ते अत्यन्तं आनन्दयन्ति।
68:4 ईश्वरं गायन्तु, तस्य नामस्य स्तुतिं गायन्तु, यस्य उपरि आरुह्य गच्छति तस्य स्तुतिं कुर्वन्तु
स्वर्गं तस्य नाम्ना JAH, तस्य पुरतः आनन्दय च।
68:5 पितृणां पिता, विधवानां न्यायाधीशः च ईश्वरः स्वस्य अस्ति
पवित्र निवासः ।
68:6 ईश्वरः एकान्तवासिनः कुटुम्बेषु स्थापयति, ये सन्ति तान् बहिः आनयति
शृङ्खलाभिः बद्धाः, विद्रोहिणः तु शुष्कदेशे निवसन्ति।
68:7 हे देव, यदा त्वं स्वजनस्य पुरतः गतः, यदा त्वं गतवान्
प्रान्तरद्वारा; सेलाः : १.
68:8 पृथिवी कम्पिता, स्वर्गा अपि ईश्वरस्य सान्निध्ये पतिता: अपि
इस्राएलस्य परमेश् वरस् य परमेश् वरस् य सान्निधौ सिनाई नगरम् एव प्रेरितम्।
68:9 त्वं देव, बहुवृष्टिं प्रेषितवान्, येन त्वं दृढं कृतवान्
तव उत्तराधिकारः यदा श्रान्तः आसीत्।
68:10 तव सङ्घः तत्र निवसति, त्वं देव, तव सज्जीकृतः
निर्धनानाम् कृते सद्भावः।
68:11 भगवान् वचनं दत्तवान् यत् प्रकाशयन्तः तेषां सङ्घः महान् आसीत्
इदम्u200c।
68:12 सेनाराजाः शीघ्रं पलायिताः, सा च गृहे स्थिता विभजति स्म
ग्रह।
68:13 यद्यपि यूयं घटानां मध्ये निहिताः सन्ति तथापि यूयं क
रजतेन आवृता कपोता पीतसुवर्णेन च पंखाः।
६८ - १४ - यदा विभुः तस्मिन् नृपान् विकीर्णवान् तदा तत् साल्मने हिमवत् श्वेतम् आसीत् ।
68:15 ईश्वरस्य पर्वतः बाशानपर्वतः इव अस्ति; उच्चः पर्वतः यथा पर्वतः
बाशन।
68:16 हे उच्चपर्वताः किमर्थं प्लवथ? एषः एव पर्वतः यस्मिन् ईश्वरः निवासं कर्तुम् इच्छति
इत्यस्मिन्u200c; आम्, परमेश् वरः तस्मिन् सदा निवसति।
68:17 ईश्वरस्य रथाः विंशतिसहस्राणि, सहस्राणि अपि स्वर्गदूताः
तेषु प्रभुः, यथा सिनाई, तीर्थे।
68:18 त्वं उच्चैः आरुह्य, त्वं बन्धनं बद्धं कृतवान्, त्वं
मनुष्याणां कृते उपहारं प्राप्तवान्; आम्, विद्रोहिणां कृते अपि परमेश् वरः परमेश् वरः
तेषु निवसति स्म।
68:19 धन्यः प्रभुः, यः अस्मान् नित्यं लाभैः भारं करोति, तस्य परमेश्वरः
अस्माकं मोक्षः। सेलाः ।
68:20 यः अस्माकं परमेश्वरः अस्ति सः मोक्षस्य परमेश्वरः अस्ति; ईश्वरस्य च प्रभुः
मृत्युतः मुद्देः।
68:21 किन्तु ईश्वरः स्वशत्रुणाम् शिरः, तादृशानां रोमशः शिरोभागं च क्षतम्
एकः यथा निश्चलः स्वअपराधेषु गच्छति।
68:22 भगवान् अवदत् अहं बाशानतः पुनः आनयिष्यामि, मम जनान् आनयिष्यामि
पुनः समुद्रगहनात् : १.
68:23 यत् तव पादः शत्रूणां रक्ते निमज्जितः भवतु, तथा च
जिह्वा तव श्वानानां तस्मिन् एव।
68:24 ते तव गमनानि दृष्टवन्तः, हे देव; मम देवस्य मम राजानस्य गमनानि अपि in
अभयारण्यम् ।
६८:२५ गायकाः पुरतः गतवन्तः, वाद्यवादकाः पश्चात् अनुवर्तन्ते स्म;
तेषु कन्याः टिम्बरक्रीडां कुर्वन्ति स्म ।
68:26 यूयं सङ्घेषु ईश्वरं भगवन्तं प्रस्रवात् आशीर्वादं ददतु
इजरायल् ।
68:27 अल्पः बेन्जामिनः तेषां शासकेन सह अस्ति, यहूदाराजकुमाराः च
तेषां परिषदः, जबूलून-राजकुमाराः, नफ्ताली-राजकुमाराः च।
68:28 तव ईश्वरः तव बलम् आज्ञापितवान् यत् त्वं यत् त्वं देव, तत् बलवतु
अस्माकं कृते कार्यं कृतवान्।
68:29 यरुशलेमनगरे भवतः मन्दिरस्य कारणात् राजानः भवतः समीपं उपहारं आनयिष्यन्ति।
68:30 शूलधारिणां समूहं वृषभसमूहं भर्त्सयतु
जनानां वत्साः, यावत् प्रत्येकं खण्डैः सह वशं न करोति
रजत: युद्धे रममाणान् जनान् विकीर्णं कुरु।
68:31 मिस्रदेशात् राजपुत्राः बहिः आगमिष्यन्ति; इथियोपिया शीघ्रमेव तां प्रसारयिष्यति
हस्तौ ईश्वरं प्रति।
68:32 हे पृथिव्याः राज्याः परमेश्वराय गायन्तु। हे भगवतः स्तुतिं गाय;
सेलाः : १.
68:33 यः स्वर्गस्य स्वर्गस्य पुराणाम् उपरि आरुह्य गच्छति; लो, ९.
सः स्ववाणीं प्रेषयति, सा च महान् स्वरः।
68:34 यूयं परमेश्वराय बलं ददतु, तस्य श्रेष्ठता इस्राएलस्य उपरि तस्य च
बलं मेघेषु अस्ति।
68:35 हे परमेश्वर, त्वं तव तीर्थस्थानात् भयंकरः असि, इस्राएलस्य परमेश्वरः सः एव
यः स्वप्रजाय बलं शक्तिं च ददाति। ईश्वरः धन्यः भवतु।