स्तोत्रम्
66:1 यूयं सर्वे भूमिः ईश्वरस्य समक्षं आनन्देन कोलाहलं कुरुत।
66:2 तस्य नामस्य गौरवं गायन्तु तस्य स्तुतिं गौरवपूर्णं कुरु।
66:3 ईश्वरं वद, त्वं स्वकर्मसु कियत् घोरः असि! माहात्म्यद्वारा
तव सामर्थ्येन तव शत्रवः त्वां वशं करिष्यन्ति।
66:4 सर्वा पृथिवी त्वां भजयिष्यति, त्वां गायिष्यति च; ते करिष्यन्ति
तव नाम गायतु। सेलाः ।
66:5 आगत्य परमेश्वरस्य कार्याणि पश्यतु, सः भयंकरः अस्ति यत् सः कर्मणाम् प्रति
मनुष्याणां सन्तानम्।
६६:६ सः समुद्रं शुष्कभूमिं कृतवान्, ते पदातिभिः जलप्लावनं गतवन्तः।
तत्र वयं तस्मिन् आनन्दितवन्तः।
66:7 सः स्वशक्त्या शाश्वतं शासति; तस्य नेत्राणि राष्ट्राणि पश्यन्ति, मा
विद्रोहिणः आत्मनः उन्नयनं कुर्वन्ति। सेलाः ।
66:8 हे जनाः, अस्माकं परमेश्वरं आशीर्वादं ददतु, तस्य स्तुतिवाणीं च कुरुत
श्रुत:
66:9 यः अस्माकं प्राणान् जीवने धारयति, अस्माकं पादौ न चालयितुं ददाति।
66:10 त्वया हि ईश्वरः अस्मान् परीक्षितवन्तः, त्वया अस्मान् परीक्षितवन्तः यथा रजतम् परीक्षितम्।
66:11 त्वं अस्मान् जालम् आनयसि; त्वं अस्माकं कटिषु दुःखं स्थापितवान्।
66:12 त्वया अस्माकं शिरसि मनुष्यान् आरुह्य कृतम्; वयं अग्निद्वारा गतवन्तः च
जलेन त्वया अस्मान् धनिकस्थाने बहिः नीतवान्।
66:13 अहं तव गृहं होमबलिभिः सह गमिष्यामि अहं त्वां प्रति व्रतानि दास्यामि।
66:14 यत् मम अधरेण उक्तं मुखं च उक्तं यदा अहं अन्तः आसम्
समस्या।
66:15 अहं त्वां दग्धाः मेदः बलिदानं दास्यामि, धूपेन सह
मेषाः; बकैः सह वृषभान् अर्पयिष्यामि। सेलाः ।
66:16 यूयं सर्वे ईश्वरभयकाः आगच्छन्तु शृणुत, अहं तस्य यत् अस्ति तत् वक्ष्यामि
मम आत्मानं कृते कृतम्।
66:17 अहं तं मुखेन आक्रोशितवान्, सः च मम जिह्वाया स्तुतः।
66:18 यदि अहं हृदये अधर्मं पश्यामि तर्हि भगवान् मां न श्रोष्यति।
66:19 किन्तु ईश्वरः मां श्रुतवान्। सः मम वाणीं स्वीकृतवान्
प्रार्थना।
66:20 धन्यः ईश्वरः यः मम प्रार्थनां न निवर्तयति, न च स्वदयाम्
अहम्u200c।