स्तोत्रम्
65:1 हे देव, सियोने भवतः स्तुतिः प्रतीक्षते, भवतः प्रतिज्ञा भविष्यति
कृतम् ।
65:2 हे प्रार्थनां शृण्वन् ते सर्वे मांसाः आगमिष्यन्ति।
65:3 अधर्माः मयि प्रबलाः, अस्माकं अपराधान् तु त्वं करिष्यसि
तान् दूरं शुद्धयन्तु।
65:4 धन्यः यः पुरुषः त्वं चिनोषि, उपसर्गं च करोषि
त्वां तव प्राङ्गणेषु निवसति इति वयं तृप्ताः भविष्यामः
तव गृहस्य सद्भावः, तव पवित्रमन्दिरस्य अपि।
65:5 घोरैः धर्मेण त्वं अस्मान् प्रति उत्तरं दास्यसि, हे अस्माकं देव
मोक्षः; ये पृथिव्याः सर्वान्तानां विश्वासः, तथा च
ये समुद्रे दूरे सन्ति।
65:6 यः स्वबलेन पर्वताः शीघ्रं स्थापयति; बन्धितः भवति
शक्ति:
65:7 यत् समुद्रानां कोलाहलं, तेषां तरङ्गानाम्, कोलाहलं च शान्तं करोति
जनानां कोलाहलः ।
65:8 ये अपि अन्तभागेषु निवसन्ति ते तव चिह्नात् भीताः भवन्ति।
प्रातसन्ध्यायोः निर्गमं त्वं हर्षं करोषि।
६५:९ त्वं पृथिवीं पश्यसि, तां सिञ्चसि, त्वं तां बहु समृद्धयसि
ईश्वरस्य नदी, या जलपूर्णा अस्ति, त्वं तान् धान्यं सज्जीकरोषि, यदा
त्वया एवम् तस्य व्यवस्था कृता।
65:10 त्वं तस्य कूर्चान् प्रचुरं सिञ्चसि, त्वं खादान् निवेशयसि
तस्य: त्वं वर्षाभिः मृदु करोषि, त्वं वसन्तं आशीर्वादं ददासि
तस्य ।
65:11 त्वं सद्भावेन वर्षस्य मुकुटं स्थापयसि; तव मार्गाश्च मेदः पातयन्ति।
65:12 ते प्रान्तरस्य चरागारेषु पतन्ति, लघुपर्वतेषु च
सर्वतः आनन्दयन्तु।
65:13 चरागाराः मेषैः परिधायन्ते; द्रोणीः अपि आच्छादिताः सन्ति
कुक्कुटेन सह; आनन्देन उद्घोषयन्ति, गायन्ति अपि।