स्तोत्रम्
64:1 मम वाणीं शृणु देव मम प्रार्थनायां मम प्राणान् रक्षतु भयात्
शत्रु।
६४:२ दुष्टानां गुप्तपरामर्शात् मां गोपयतु; विद्रोहात्
अधर्मकार्यकर्तारः : १.
64:3 ये खड्गवत् जिह्वाम् आकर्षयन्ति, धनुः च नमन्ति च स्वस्य
बाणाः कटुवचनानि अपि :
६४ - ४ - यत् ते सिद्धे गुप्तरूपेण विदारयन्ति सहसा विदारयन्ति
तं, न च भयम्।
64:5 ते दुष्टे विषये आत्मानं चोदयन्ति, ते शयनस्य संवादं कुर्वन्ति
गुप्तरूपेण जालम्; ते वदन्ति, को तान् द्रक्ष्यति?
64:6 अधर्मान् अन्वेषयन्ति; ते प्रयत्नपूर्वकं अन्वेषणं साधयन्ति: उभयम्
तेषां प्रत्येकस्य अन्तः विचारः, हृदयं च गहनम् अस्ति।
64:7 किन्तु ईश्वरः तान् बाणेन प्रहरति; सहसा ते भविष्यन्ति
क्षतिग्रस्तः ।
64:8 तथा ते स्वजिह्वाम् आत्मनः उपरि पतन्ति, तत् सर्वं
पश्यन्तु ते पलायिष्यन्ति।
64:9 सर्वे जनाः भयभीताः भविष्यन्ति, ईश्वरस्य कार्यं च वक्ष्यन्ति। ते हि
तस्य कर्म बुद्धिपूर्वकं विचारयिष्यति।
64:10 धर्मिणः परमेश्वरे आनन्दं प्राप्नुयुः, तस्मिन् विश्वासं करिष्यन्ति च। सर्वे च
ऋजुहृदयाः महिमाम् करिष्यन्ति।