स्तोत्रम्
63:1 हे देव, त्वं मम ईश्वरः असि; अहं त्वां प्राक् अन्वेषयिष्यामि, मम आत्मा तृष्णां करोति
त्वां मम मांसं शुष्कपिपासायां भूमिं स्पृहति यत्र न
जलम् अस्ति;
63:2 तव शक्तिं तव महिमा च द्रष्टुं यथा अहं त्वां पवित्रस्थाने दृष्टवान्।
६३:३ यतः तव दया जीवनात् श्रेष्ठा अस्ति, तस्मात् मम अधरः स्तुवति
त्वा ।
63:4 एवं जीविते त्वां आशीर्वादं दास्यामि तव हस्तौ उत्थापयिष्यामि
नामः।
६३:५ मम आत्मा मज्जा मेदः इव तृप्तः भविष्यति; मम मुखं च
त्वां प्रसन्नाधरैः स्तुविष्यति।
63:6 यदा अहं त्वां शयने स्मरामि, रात्रौ च त्वां ध्यायामि
प्रहरति।
६३:७ यतः त्वं मम साहाय्यः अभवः अतः तव पक्षच्छायायां
अहं हर्षयिष्यामि।
63:8 मम आत्मा भवतः पश्चात् कठिनतया अनुसरति, तव दक्षिणहस्तः मां धारयति।
६३:९ ये तु मम आत्मानं नाशयितुम् इच्छन्ति ते अधः गमिष्यन्ति
पृथिव्याः भागाः ।
63:10 ते खड्गेन पतन्ति शृगालानां भागः भविष्यन्ति।
63:11 किन्तु राजा ईश्वरे आनन्दं प्राप्स्यति; यः कश्चित् तस्य शपथं करोति सः करिष्यति
महिमा, किन्तु अनृतं वदतां मुखं निरुद्धं भविष्यति।