स्तोत्रम्
62:1 सत्यमेव मम आत्मा ईश्वरं प्रतीक्षते, तस्मात् मम मोक्षः आगच्छति।
६२:२ सः एव मम शिला मम मोक्षः च अस्ति; सः मम रक्षणम् अस्ति; अहं न भविष्यामि
महतीं भावः ।
62:3 कियत्कालं यावत् भवन्तः मनुष्यस्य विरुद्धं दुष्टतां कल्पयिष्यन्ति? यूयं सर्वे हता भविष्यथ
युष्माकं प्रणामभित्तिवत्, क्षुब्धवेष्टनवत् च भविष्यथ।
६२:४ ते केवलं तस्य श्रेष्ठतायाः अधः पातयितुम् एव परामर्शं कुर्वन्ति, ते आनन्दयन्ति
असत्यम्: मुखेन आशीर्वादं ददति, परन्तु अन्तः शापं कुर्वन्ति। सेलाः ।
62:5 मम आत्मा, त्वं केवलं ईश्वरं प्रतीक्षस्व; मम हि अपेक्षा तस्मात् एव।
६२:६ सः एव मम शिला मम मोक्षः च सः मम रक्षणम् अस्ति; अहं न भविष्यामि
चलितवान् ।
62:7 ईश्वरे मम मोक्षः मम महिमा च अस्ति, मम बलस्य शिला मम च
शरणम्, ईश्वरे अस्ति।
62:8 तस्मिन् सर्वदा विश्वासं कुरुत; यूयं जनाः तस्य समक्षं स्वहृदयं पातयन्तु।
ईश्वरः अस्माकं कृते आश्रयः अस्ति। सेलाः ।
62:9 अवश्यं नीचाः जनाः व्यर्थाः, उच्चपदवीयाः जनाः च असत्यम्।
तुलायां स्थापयितुं ते सर्वथा आडम्बरात् लघुतराः।
62:10 मा उत्पीडने विश्वासं कुरुत, लुण्ठने मा व्यर्थं भव यदि धनम्
वर्धयन्तु, तेषु हृदयं मा स्थापयन्तु।
62:11 ईश्वरः एकवारं उक्तवान्; द्विवारं मया एतत् श्रुतम्; सा शक्तिः तस्याः एव
भगवान।
62:12 तव च प्रभो दया अस्ति यतः त्वं सर्वेभ्यः मनुष्येभ्यः प्रतिदानं करोषि
तस्य कार्यानुसारम् ।