स्तोत्रम्
६१:१ मम आक्रोशं शृणु देव; मम प्रार्थनां प्रति परिश्रमं कुरु।
६१:२ पृथिव्याः अन्तात् अहं त्वां क्रन्दिष्यामि यदा मम हृदयं भवति
अभिभूतः: मम अपेक्षया उच्चतरं शिलायां मां नयतु।
६१:३ त्वं हि मम आश्रयः, शत्रुभ्यः दृढगोपुरः च अभवः।
61:4 अहं तव निवासस्थाने नित्यं तिष्ठामि, अहं गुप्तस्य विश्वासं करिष्यामि
तव पक्षाः । सेलाः ।
61:5 त्वं हि देव मम व्रताः श्रुतवान्, त्वया मम धरोहरं दत्तम्
ये तव नाम्ना भयं कुर्वन्ति।
61:6 त्वं राज्ञः आयुः दीर्घं करिष्यसि, तस्य वर्षाणि च यावन्तः पुस्तिकाः।
61:7 सः ईश्वरस्य पुरतः सदा स्थास्यति, हे दयां सत्यं च सज्जीकुरु, यत्...
तं रक्षतु।
61:8 तथा अहं तव नामस्य स्तुतिं सदा गायिष्यामि यत् अहं नित्यं कार्यं करोमि
मम व्रताः।