स्तोत्रम्
60:1 हे देव, त्वं अस्मान् त्यक्तवान्, त्वं अस्मान् विकीर्णवान्, त्वं आसीत्
अप्रसन्नः; हे पुनः अस्मान् प्रति आवर्तस्व।
60:2 त्वया पृथिवी कम्पिता कृता; त्वया तत् भग्नम्: चिकित्सां कुरु
तस्य उल्लङ्घनानि; कम्पयति हि।
60:3 त्वया स्वजनं कठिनं दर्शितं, त्वया अस्मान् पिबितुं कृतम्
विस्मयस्य मद्यम् ।
60:4 त्वया त्वाभयिभ्यः ध्वजं दत्तं यथा स्यात्
सत्याद् प्रदर्शितम् । सेलाः ।
60:5 यथा तव प्रियजनः मोक्षं प्राप्नुयात्; दक्षिणहस्तेन त्राहि शृणु
अहम्u200c।
60:6 ईश्वरः स्वस्य पवित्रतायां उक्तवान्; अहं हर्षयिष्यामि, शेकेमं विभजिष्यामि,
सुक्कोथस्य उपत्यका च मेटे।
60:7 गिलियदः मम, मनश्शे च मम; एप्रैमः अपि बलम् अस्ति
मम शिरः; यहूदा मम नियमदाता अस्ति;
60:8 मोआबः मम प्रक्षालनम् अस्ति; एदोमस्य उपरि अहं मम जूतां बहिः क्षिपामि, पलिष्टिया,
मम कारणात् त्वं विजयं कुरु।
60:9 को मां दृढनगरं आनयिष्यति? को मां एदोमदेशे नेष्यति?
60:10 किं न त्वं देव, यः अस्मान् त्यक्तवान्? त्वं च देव यः
अस्माकं सेनाभिः सह बहिः न गतवन्तः वा?
60:11 अस्मान् क्लेशात् साहाय्यं ददातु, यतः मनुष्यस्य साहाय्यं व्यर्थम्।
60:12 ईश्वरेण वयं वीरतापूर्वकं करिष्यामः, यतः स एव अधः गमिष्यति
अस्माकं शत्रवः।