स्तोत्रम्
५९:१ मम शत्रुभ्यः मोचय मे देव, उत्तिष्ठेभ्यः मां रक्ष
मम विरुद्धं।
59:2 अधर्मकर्तृभ्यः मां मोचय, रक्ताभेभ्यः मां च तारय।
59:3 पश्यन्तु, ते मम प्राणान् प्रतीक्षन्ते, पराक्रमिणः विरुद्धं समागताः सन्ति
अहम्u200c; न मम अतिक्रमणाय न मम पापाय प्रभो।
५९:४ धावन्ति मम दोषं विना सज्जयन्ति च, मम साहाय्यार्थं जागर्यन्ते, च
पश्यतु।
59:5 अतः त्वं हे सेनापतिः, इस्राएलस्य परमेश्वरः, आगन्तुं जागर
सर्वे विधर्मी: मा कस्मिंश्चित् दुष्टे अतिक्रमणकारिषु दयालुः भवन्तु। सेलाः ।
५९:६ सायंकाले पुनरागच्छन्ति श्ववत् कोलाहलं कुर्वन्ति, परितः गच्छन्ति च
नगरम् ।
59:7 पश्यन्तु, ते मुखेन बहिः भ्रमन्ति, खड्गाः तेषां अधरेषु सन्ति, यतः
कः श्रृणोति वदन्ति?
59:8 त्वं तु भगवन् तान् हसिष्यसि; तव सर्वाणि विधर्मीणि भविष्यन्ति
उपहासे ।
५९:९ तस्य बलात् अहं त्वां प्रतीक्षिष्यामि यतः ईश्वरः मम रक्षणम् अस्ति।
५९:१० मम दयायाः ईश्वरः मां निवारयिष्यति ईश्वरः मम इच्छां पश्यतु
मम शत्रून् उपरि।
59:11 मा तान् मारय, मा भूत् मम जनाः विस्मरन्ति, तव सामर्थ्येन तान् विकीर्णं कुरु; तथा
तान् अवतारयतु भगवन् कवचम्।
59:12 तेषां मुखस्य पापं अधरवचनं च ते अपि भवन्तु
अभिमानेन गृहीताः, शापं मृषावादं च यत् वदन्ति।
59:13 तान् क्रोधेन भक्षय, तान् भक्षय यथा ते न भवेयुः
ज्ञातव्यं यत् परमेश् वरः याकूब-मध्ये पृथिव्याः अन्त्यपर्यन्तं शासनं करोति। सेलाः ।
५९:१४ सायंकाले च प्रत्यागच्छन्तु; श्वापद इव च कोलाहलं कुर्वन्तु,
नगरं च परितः गच्छन्तु।
59:15 मांसार्थं ऊर्ध्वं अधः च भ्रमन्तु, यदि न सन्ति तर्हि द्वेषं कुर्वन्तु
संतुष्ट।
59:16 अहं तु तव सामर्थ्यस्य विषये गास्यामि; आम्, अहं तव दयायाः उच्चैः गास्यामि
प्रातः: त्वं हि मम दिने मम रक्षणं शरणं च अभवम्
समस्या।
59:17 त्वां मम बलं गायिष्यामि यतः ईश्वरः मम रक्षणं च
मम दयायाः ईश्वरः।