स्तोत्रम्
५८:१ किं खलु धर्मं वदथ हे सङ्घ? यूयं सम्यक् न्यायं कुर्वन्ति,
हे मनुष्यपुत्राः?
58:2 आम्, हृदये यूयं दुष्टतां कुर्वन्ति; भवन्तः स्वहस्तस्य हिंसां तौलयन्ति
पृथिवी ।
58:3 दुष्टाः गर्भात् विरक्ताः भवन्ति, ते एव भ्रमन्ति
जायते, अनृतं वदन्।
५८ - ४ - तेषां विषं नागविषवत् बधिर इव
तस्याः कर्णं निवारयति इति योजकः;
५८ - ५ यो न श्रोष्यति वाणीं मन्त्रिणाम् , रमणीयः कदापि न तथा
बुद्धिपूर्वक।
58:6 तेषां मुखे देव दन्तं भङ्गय, तेषां महादन्तं विदारयतु
सिंहाः कुमाराः, हे भगवन्।
58:7 ते नित्यं धावन्तः जलाः इव द्रवन्तु, यदा सः स्वस्य नमनं करोति
तस्य बाणान् निपातयितुं धनुषः, ते खण्डखण्डाः इव भवन्तु।
58:8 यथा घोंघा द्रवति, तेषां प्रत्येकं गन्तव्यं यथा
अकालं स्त्रिया जन्म, यथा ते सूर्यं न पश्यन्ति।
५८:९ भवतः घटाः कण्टकान् अनुभवितुं पूर्वं तान् हरति यथा क
चक्रवातः, उभौ जीवितौ, तस्य क्रोधे च।
५८:१० प्रतिशोधं दृष्ट्वा धर्मात्मा हर्षयिष्यति प्रक्षालिष्यति
दुष्टानां रक्ते तस्य पादाः।
58:11 अतः मनुष्यः वदेत् यत् सत्यं धर्मिणां फलं भवति।
सः पृथिव्यां न्यायं कुर्वन् ईश्वरः अस्ति।