स्तोत्रम्
57:1 मयि दयां कुरु, हे देव, मयि दयालुः भव, यतः मम आत्मा विश्वासं करोति
त्वां, आम्, तव पक्षच्छायायां अहं शरणं करिष्यामि, यावत् एते
आपदाः अतितीताः भवन्तु।
57:2 अहं परमेश्वरं प्रति आह्वानं करिष्यामि; यस्मै सर्व्वं करोति परमेश्u200dवराय
अहम्u200c।
57:3 सः स्वर्गात् प्रेषयिष्यति, तस्य अपमानात् मां च तारयिष्यति
मां निगलति स्म। सेलाः । ईश्वरः स्वस्य दयां तस्य च प्रेषयिष्यति
सत्यं।
57:4 मम आत्मा सिंहानां मध्ये अस्ति, अहं च अग्निना दग्धानां मध्ये अपि शयानः अस्मि।
मनुष्यपुत्रा अपि शूलबाणदन्ताः तेषां च
जिह्वा एकः तीक्ष्णः खड्गः ।
57:5 त्वं देव स्वर्गाभ्यां उपरि उच्छ्रितः भव; तव महिमा सर्वेभ्यः उपरि भवतु
पृथिवी ।
५७:६ मम पदानां कृते ते जालं सज्जीकृतवन्तः; मम आत्मा प्रणतः: तेषां अस्ति
मम पुरतः गर्तं खनितवान्, यस्य मध्ये ते पतिताः
तस्मान्। सेलाः ।
57:7 मम हृदयं स्थिरं देव, मम हृदयं स्थिरं, अहं गायामि दास्यामि च
प्रशंसा।
५७:८ जाग्रत मम महिमा; जागृतः, स्तोत्रं वीणा च: अहं स्वयं प्रातः जागरिष्यामि।
57:9 अहं त्वां प्रजानां मध्ये प्रभो स्तुविष्यामि, अहं त्वां गायिष्यामि
राष्ट्रेषु ।
५७:१० हि तव दया स्वर्गेभ्यः महती, तव सत्यं च मेघानां कृते।
57:11 हे देव, स्वर्गेभ्यः उच्चैः भव, तव महिमा सर्वेभ्यः अपि उपरि भवतु
पृथिवी ।