स्तोत्रम्
56:1 हे देव, मयि दयां कुरु, यतः मनुष्यः मां ग्रसितुं इच्छति। सः युध्यति
नित्यं मां पीडयति।
५६:२ मम शत्रवः मां नित्यं ग्रसन्ति स्म, यतः ते बहवः युद्धं कुर्वन्ति
मम विरुद्धं हे परमात्मनः।
५६:३ यदा अहं भीतः अस्मि, अहं त्वां विश्वसिष्यामि।
56:4 अहं परमेश्वरे तस्य वचनस्य स्तुतिं करिष्यामि, ईश्वरे अहं मम विश्वासं कृतवान्; अहं न करिष्यामि
मांसं मम किं कर्तुं शक्नोति इति भयम्।
५६:५ प्रतिदिनं ते मम वचनं विहरन्ति, तेषां सर्वे विचाराः मम विरुद्धं सन्ति
पीडा।
५६:६ सङ्गृह्यन्ते, निगूहन्ति, मम चिह्नं कुर्वन्ति
पदानि, यदा ते मम आत्मानं प्रतीक्षन्ते।
56:7 किं ते अधर्मेण पलायिष्यन्ति? तव क्रोधेन जनान् निक्षिप्य हे
भगवान।
५६:८ त्वं मम भ्रमणं कथयसि, त्वं मम अश्रुपातं तव पुटे निक्षिपसि, किम्
न तव पुस्तके?
56:9 यदा अहं त्वां क्रन्दयामि तदा मम शत्रवः पश्चात्तापं करिष्यन्ति, एतत् अहं जानामि;
यतः ईश्वरः मम कृते अस्ति।
56:10 अहं परमेश् वरेण तस्य वचनस्य स्तुतिं करिष्यामि, परमेश् वरेण तस्य वचनस्य स्तुतिं करिष्यामि।
56:11 अहं ईश्वरे विश्वासं कृतवान्, मनुष्यः किं कर्तुं शक्नोति इति अहं न भीतः भविष्यामि
अहम्u200c।
56:12 तव व्रताः मयि देव स्तुतिं करिष्यामि।
56:13 त्वया हि मम प्राणान् मृत्युतः मोचयसि, किं त्वं मम न मोचयसि
पादाः पतनात्, येन अहं ईश्वरस्य पुरतः प्रकाशे गच्छामि
आजीविका?