स्तोत्रम्
५५:१ मम प्रार्थनां श्रोत देव; मम याचनातः मा निगूहसि।
55:2 मां पश्यतु, शृणु च, अहं मम शिकायतया शोचयामि, कोलाहलं च करोमि;
५५ - ३ - शत्रुस्वरात् अपीडनात्
दुष्टाः, यतः ते मयि अधर्मं क्षिपन्ति, क्रोधेन च मां द्वेष्टि।
५५:४ मम हृदयं मम अन्तः दुःखितं भवति, मृत्युभयानि च पतन्ति
मम उपरि।
५५:५ भयं वेपं च मयि आगतं, भयङ्करं च आक्रान्तम्
अहम्u200c।
55:6 अहं च अवदम्, अहो मम पक्षाः कपोतवत् स्युः! तदा हि अहं उड्डीयेयम्।
विश्रामं च भवन्तु।
55:7 पश्यत, तर्हि अहं दूरं भ्रमन् प्रान्तरे तिष्ठामि। सेलाः ।
५५:८ अहं वायुप्रकोपात्, तूफानात् च पलायनं त्वरयिष्यामि स्म ।
55:9 नाशय भगवन् तेषां जिह्वाः विभजतु, यतः मया हिंसा दृष्टा,...
नगरे कलहः ।
55:10 दिवारात्रौ तस्य भित्तिषु भ्रमन्ति, दुष्टं च
दुःखं तस्य मध्ये सन्ति।
55:11 दुष्टता तस्य मध्ये अस्ति, वञ्चना च कपटः च तस्याः न गच्छति
वीथिः ।
55:12 न हि शत्रुः मां निन्दितवान्; तदा अहं तत् वहितुं शक्नोमि स्म:
न च यः मां द्वेष्टि सः मम विरुद्धं स्वं वर्धयति स्म;
तदा अहं तस्मात् निगूढः स्याम्।
55:13 किन्तु त्वं मम समः पुरुषः मम मार्गदर्शकः मम परिचितः च आसीः।
55:14 वयं मिलित्वा मधुरं परामर्शं कृत्वा परमेश्वरस्य गृहं प्रति गतवन्तः
गोष्ठी।
55:15 मृत्युः तान् गृहीत्वा शीघ्रं नरकं गच्छन्तु यतः
दुष्टता तेषां निवासस्थानेषु, तेषु च।
55:16 अहं तु ईश्वरं आह्वयिष्यामि; परमेश् वरः मां तारयिष्यति।
५५:१७ सायं प्रातः च मध्याह्ने च प्रार्थयिष्यामि उच्चैः क्रन्दिष्यामि च सः
मम वाणीं श्रोष्यति।
55:18 सः मम प्राणान् शान्तिपूर्वकं मम विरुद्धं युद्धात् मुक्तवान्।
यतः मया सह बहवः आसन्।
55:19 ईश्वरः श्रोष्यति, तान् पीडयिष्यति च, यः पुरातनः तिष्ठति। सेलाः ।
यतः तेषां परिवर्तनं नास्ति, अतः ते ईश्वरं न बिभेन्ति।
55:20 सः येषां विरुद्धं शान्तिं धारयन्ति तेषां विरुद्धं हस्तान् प्रसारितवान्
तस्य सन्धिं भङ्गं कृतवान्।
५५:२१ तस्य मुखस्य वचनं घृतात् स्निग्धतरम् आसीत्, परन्तु तस्य युद्धम् आसीत्
हृदयम् : तस्य वचनं तैलात् मृदुतरम् आसीत्, तथापि खड्गाः आकृष्टाः आसन्।
55:22 तव भारं भगवतः उपरि क्षिपतु, सः त्वां पोषयिष्यति, सः कदापि न भविष्यति
धर्मात्मान् चालयितुं दुःखं कुरु।
55:23 किन्तु त्वं देव, तान् विनाशगर्ते अवतारयिष्यसि।
रक्ताधयः वञ्चकाः जनाः अर्धदिनानि न जीविष्यन्ति; अहं तु करिष्यामि
त्वयि विश्वासं कुरु ।