स्तोत्रम्
५३:१ मूर्खः हृदये उक्तवान् यत् ईश्वरः नास्ति। भ्रष्टाः ते, च
घृणितम् अधर्मं कृतवन्तः, न कश्चित् हितं करोति।
53:2 ईश्वरः स्वर्गात् मनुष्यसन्ततिं पश्यति स्म यत् तत्र वा
ये केचन अवगच्छन्ति स्म, ये ईश्वरं अन्विषन्ति स्म।
५३:३ तेषां प्रत्येकं गतं, ते सर्वथा मलिनाः अभवन्; तत्र
न कश्चित् हितं करोति, न, न एकः।
५३ - ४ अधर्मकार्यकर्तृणां किं ज्ञानं नास्ति ? ये मम जनान् यथा ते खादन्ति
रोटिकां खादन्तु, ते ईश्वरं न आहूतवन्तः।
53:5 तत्र ते अतीव भयभीताः आसन्, यत्र भयं नासीत्, यतः ईश्वरः विकीर्णः अभवत्
त्वां प्रति शिबिरं कुर्वतः अस्थीनि त्वया तानि स्थापितानि
लज्जा, यतः ईश्वरः तान् अवहेलितवान्।
53:6 अहो यदि इस्राएलस्य मोक्षः सियोनतः बहिः आगतः! यदा ईश्वरः आनयति
स्वजनस्य बन्धनं पृष्ठतः, याकूबः आनन्दितः भविष्यति, इस्राएलः च
प्रसन्नः भवतु।