स्तोत्रम्
५२:१ किमर्थं त्वं दुष्टेन गर्वसे वीर? ईश्वरस्य सद्भावः
नित्यं सहते।
५२:२ तव जिह्वा दुष्टान् कल्पयति; तीक्ष्णक्षुरवत्, कपटेन कार्यं कुर्वन्।
५२:३ त्वं शुभात् दुष्टात् अधिकं प्रेम करोषि; वक्तुं च न तु मृषावादः
धर्मः । सेलाः ।
५२:४ त्वं सर्वान् भक्षकवचनान् प्रेम्णा वञ्चनजिह्वा।
52:5 ईश्वरः अपि त्वां नित्यं नाशयिष्यति, त्वां हरति, च
त्वां निवासस्थानात् उद्धृत्य त्वां भूमितः मूलं कुरु
जीविताः । सेलाः ।
५२:६ धार्मिकाः अपि पश्यन्ति, भयभीताः च, तं हसिष्यन्ति च।
52:7 पश्यन्तु, एषः एव मनुष्यः यः ईश्वरं स्वस्य बलं न कृतवान्; परन्तु विश्वसिति स्म
धनप्रचुरता, दुष्टतायां च आत्मनः बलं कृतवान्।
52:8 किन्तु अहं परमेश्वरस्य गृहे हरितजैतूनवृक्षः इव अस्मि, अहं विश्वसिमि
ईश्वरस्य दया नित्यं नित्यं।
५२:९ अहं त्वां नित्यं स्तुविष्यामि यतः त्वया तत् कृतम्, अहं प्रतीक्षिष्यामि
तव नाम्नः उपरि; यतो हि तव सन्तानाम् पुरतः हितम्।