स्तोत्रम्
५१:१ मयि दयां कुरु देव, यथा तव दया
तव दयानां बहुलतायाः कृते मम अपराधान् अपमार्जय।
५१:२ मम अधर्मात् मां सम्यक् प्रक्षाल्य पापात् शुद्धिं कुरु।
५१:३ अहं हि मम अपराधान् स्वीकुर्वन् अस्मि, मम पापं च मम पुरतः नित्यं वर्तते।
५१:४ त्वयि एव मया पापं कृत्वा तव दृष्टौ एतत् दुष्कृतं कृतम्।
यथा त्वं वदसि न्याय्यः भवसि, कदा च स्पष्टः भवसि
त्वं न्यायं करोषि।
51:5 पश्य, अहं अधर्मेण आकारितः अभवम्; पापे च मम माता मां गर्भं कृतवती।
५१:६ पश्य त्वं सत्यं इच्छसि अन्तःभागेषु गुप्तभागे च
त्वं मां प्रज्ञां ज्ञापयिष्यसि।
५१:७ हिसोपेन मां शुद्धं कुरु अहं शुद्धः भविष्यामि, मां प्रक्षाल्य भविष्यामि
हिमात् श्वेततरम् ।
51:8 आनन्दं आनन्दं च श्रोतुम्; यत् त्वया अस्थीनि भग्नाः
आनन्दं प्राप्नुयात्।
५१:९ मम पापात् मुखं गोपय, मम सर्वान् अधर्मान् अपमार्जय।
५१:१० मयि शुद्धहृदयं सृजस्व देव; मम अन्तः सम्यक् आत्मानं च नवीनीकरोतु।
51:11 मा मां तव सान्निध्यात् दूरं क्षिप; पवित्रात्मानं च मा गृहाण
अहम्u200c।
51:12 तव मोक्षस्य आनन्दं मम कृते पुनः प्रयच्छ; स्वतन्त्रेण च मां धारय
आत्मा।
51:13 तदा अहं तव मार्गान् अतिक्रमणान् उपदिशिष्यामि; पापिनो च परिवर्तनं करिष्यन्ति
त्वां प्रति।
51:14 हे देव, मम मोक्षदातृदेव, रक्तदोषात् मां मोचय, मम च
जिह्वा तव धर्मस्य उच्चैः गायिष्यति।
51:15 हे भगवन् मम अधरं उद्घाटय; मम मुखं च तव स्तुतिं प्रदर्शयिष्यति।
५१:१६ - न हि त्वं यज्ञम् इच्छसि; अन्यथा अहं तत् दास्यामि: त्वं रमसे
न होमहवे ।
५१:१७ ईश्वरस्य यज्ञाः भग्नः आत्मा भग्नः पश्चात्तापी च
हृदयं देव, त्वं न अवहेलयिष्यसि।
51:18 सियोनस्य सद्भावेन भद्रं कुरु, त्वं भित्तिं निर्माय
यरुशलेम।
51:19 तदा त्वं धर्मयज्ञैः प्रसन्नः भविष्यसि, सह
होमबलिं सम्पूर्णं होमबलिं च, तदा ते वृषभान् अर्पयिष्यन्ति
तव वेदीयाम् उपरि।