स्तोत्रम्
50:1 पराक्रमी परमेश्वरः परमेश्वरः एव उक्तवान्, पृथिवीं च आहूतवान्
सूर्योदयम् अस्तं गमनपर्यन्तम्।
50:2 सियोनतः, सौन्दर्यस्य सिद्धिः, परमेश्वरः प्रकाशितः।
50:3 अस्माकं परमेश्वरः आगमिष्यति, मौनं न करिष्यति, अग्निः भक्षयिष्यति
तस्य पुरतः तस्य परितः अतीव तूफानः भविष्यति।
50:4 सः ऊर्ध्वतः स्वर्गं पृथिवीं च आह्वयति यत् सः शक्नोति
तस्य जनानां न्यायं कुरुत।
50:5 मम सन्तः मम समीपं सङ्गृह्यताम्; येषां सह सन्धिः कृतः
यज्ञेन मां ।
50:6 स्वर्गः तस्य धर्मं वक्ष्यति यतः ईश्वरः न्यायाधीशः अस्ति
स्वयं । सेलाः ।
50:7 शृणुत मम प्रजाः, अहं वदिष्यामि; हे इस्राएल, अहं साक्ष्यं दास्यामि
तव विरुद्धं अहं परमेश् वरः, तव परमेश् वरः।
50:8 अहं त्वां बलिदानस्य होमबलिदानस्य वा कृते न भर्त्सयिष्यामि, to
मम पुरतः निरन्तरं आसन्।
50:9 अहं तव गृहात् वृषभं न निष्कासयिष्यामि, न च तव गुच्छात् बकान्।
50:10 वनस्य हि प्रत्येकं पशवः मम, पशवः च सहस्रम्
पर्वताः ।
50:11 अहं सर्वान् पर्वतपक्षिणः जानामि, क्षेत्रस्य वन्यपशवः च
मम सन्ति।
50:12 यदि अहं क्षुधार्तः स्याम्, अहं त्वां न वदामि, यतः जगत् मम एव, जगत् च
तस्य पूर्णता ।
50:13 अहं वृषभानां मांसं खादिष्यामि, अथवा बकस्य रक्तं पिबामि?
50:14 ईश्वरं धन्यवादं अर्पयन्तु; परमात्मनः समक्षं प्रतिज्ञां कुरु।
50:15 क्लेशदिने मां आह्वयतु अहं त्वां त्वां च मोचयिष्यामि
मम महिमा करिष्यति।
50:16 किन्तु दुष्टं प्रति ईश्वरः वदति, मम वचनं त्वया किं कर्तव्यम्
विधानं वा मम सन्धिं मुखेन गृह्णीयात् इति वा?
50:17 त्वं दृष्ट्वा उपदेशं द्वेष्टि, मम वचनं च पृष्ठतः क्षिपसि।
50:18 यदा त्वं चौरं दृष्टवान् तदा त्वं तस्य सहमतिम् अकरोषि, गतः च
व्यभिचारिभिः सह भागी।
50:19 त्वं दुष्टाय मुखं ददासि, जिह्वा च वञ्चनं करोति।
50:20 त्वं उपविश्य भ्रातुः विरुद्धं वदसि; त्वं स्वस्य निन्दां करोषि
मातुः पुत्रः ।
50:21 एतानि त्वया कृतानि, अहं च मौनम् अभवम्; त्वया चिन्तितम् यत् अहम्
सर्वथा त्वददृशः आसीत्, किन्तु अहं त्वां भर्त्सयित्वा स्थापयिष्यामि
तव दृष्टेः पुरतः क्रमेण।
50:22 हे ईश्वरं विस्मरन्तः, एतत् चिन्तयन्तु, मा भूत् अहं युष्मान् खण्डान् विदारयामि,...
न कश्चित् प्रसवः स्यात्।
50:23 यः स्तुतिं करोति सः मम महिमाम् करोति, यः स्वस्य आदेशं ददाति
conversation aright अहं ईश्वरस्य मोक्षं दर्शयिष्यामि।