स्तोत्रम्
49:1 यूयं सर्वे जनाः एतत् शृणुत; हे संसारनिवासिनः सर्वे श्रोतव्यम्।
४९:२ नीचौ उच्चौ धनिकौ दरिद्रौ च एकत्र ।
४९:३ मम मुखं प्रज्ञां वदेत्; मम हृदयस्य च ध्यानं भविष्यति
अवगमनस्य ।
49:4 अहं दृष्टान्तं प्रति मम कर्णं प्रक्षेपयिष्यामि, अहं मम अन्धकारमयं वचनं उद्घाटयिष्यामि
वीणाम् ।
49:5 अशुभदिनेषु किमर्थं भयं कर्तव्यं यदा मम अधर्मस्य
पार्ष्णिः मां परितः कम्पयिष्यति?
49:6 ये स्वधनविश्वासं कुर्वन्ति, जनसमूहे च गर्वन्ति
तेषां धनस्य;
४९:७ तेषु कश्चन अपि भ्रातरं मोचयितुं न शक्नोति, न च ईश्वरं दातुं शक्नोति क
तस्य मोचनं : १.
४९:८ (तेषां प्राणानां मोक्षः बहुमूल्यः, सः नित्यं निवर्तते।)
४९:९ यत् सः अद्यापि नित्यं जीवेत्, न तु भ्रष्टतां पश्येत्।
49:10 सः पश्यति यत् ज्ञानिनः म्रियन्ते, तथैव मूर्खाः क्रूराः च
विनश्यन्ति, तेषां धनं परेभ्यः त्यजन्ति।
49:11 तेषां अन्तः विचारः अस्ति यत् तेषां गृहाणि नित्यं स्थास्यन्ति, च
तेषां निवासस्थानानि सर्वाणि पुस्तिकानि यावत्; ते स्वभूमिः पश्चात् आह्वयन्ति
स्वनामानि ।
49:12 तथापि मनुष्यः मानेन न तिष्ठति, सः पशवः इव अस्ति ये
विनश्यति ।
49:13 एषः तेषां मार्गः तेषां मूर्खता अस्ति तथापि तेषां वंशजाः तेषां अनुमोदनं कुर्वन्ति
उक्तिः । सेलाः ।
49:14 मेष इव ते चितायां निधायन्ते; मृत्युः तान् भक्षयिष्यति; तथा
प्रातःकाले तेषां उपरि ऋजुजनाः आधिपत्यं करिष्यन्ति; तेषां सौन्दर्यं च
तेषां निवासस्थानात् चितायां भक्षयिष्यति।
49:15 किन्तु परमेश्वरः मम प्राणान् चिताबलात् मोचयिष्यति, यतः सः मोचयिष्यति
मां गृहाण। सेलाः ।
49:16 यदा धनिकः भवति तदा तस्य गृहस्य महिमा भवति तदा मा भयं कुरु
वृद्ध;
49:17 यदा सः म्रियते तदा सः किमपि न वहति, तस्य महिमा न भविष्यति
तस्य पश्चात् अवतरन्तु।
49:18 यद्यपि सः जीविते आत्मानं आशीर्वादं दत्तवान्, मनुष्याः त्वां स्तुवन्ति।
यदा त्वं स्वस्य हितं करोषि।
49:19 सः स्वपितृजन्मं गमिष्यति; ते कदापि न पश्यन्ति
प्रकाशः।
49:20 यः मनुष्यः सत्कृतः, न च अवगच्छति, सः पशवः इव अस्ति यत्
विनश्यति ।