स्तोत्रम्
48:1 महान् प्रभुः, अस्माकं परमेश्वरस्य नगरे महतीं स्तुतव्यं च, in
तस्य पवित्रतायाः पर्वतः।
४८:२ परिस्थितेः कृते सुन्दरः, समग्रस्य पृथिव्याः आनन्दः, सियोनपर्वतः, उपरि
उत्तरस्य पार्श्वयोः, महाराजस्य पुरम्।
४८:३ ईश्वरः तस्याः प्रासादेषु शरणार्थम् प्रसिद्धः अस्ति।
48:4 पश्यत हि राजानः समागताः एकत्र गच्छन्ति स्म।
48:5 ते तत् दृष्ट्वा विस्मिताः अभवन्; ते व्याकुलाः सन्तः त्वरिताः अभवन्।
४८:६ भयं तत्र तान् गृहीतवान्, दुःखं च प्रसवग्रस्तस्य स्त्रियाः इव।
४८:७ त्वं पूर्ववायुना तर्शीषस्य पोतान् भङ्क्ते।
48:8 यथा वयं श्रुतवन्तः, तथा वयं सेनापतेः नगरे दृष्टवन्तः, in
अस्माकं परमेश् वरस् य नगरं, परमेश् वरः तत् सदा स्थास्यति। सेलाः ।
48:9 वयं तव प्रेम्णः कृपां चिन्तितवन्तः, हे देव, तव मध्ये
मंदिर।
48:10 यथा तव नाम्ना देव, तथैव तव स्तुतिः अन्तपर्यन्तं
पृथिवी: तव दक्षिणहस्तः धर्मपूर्णः अस्ति।
48:11 सियोनपर्वतः आनन्दयन्तु, यहूदादेशस्य कन्याः प्रसन्नाः भवन्तु, यतः
तव न्यायाः।
48:12 सियोन् परितः गच्छन्तु, तस्याः परितः गच्छन्तु, तस्य गोपुराणि कथयन्तु।
48:13 यूयं तस्याः दुर्गान् सम्यक् चिह्नितवन्तः, तस्याः प्रासादान् विचारयन्तु। यत् यूयं तत् कथयन्तु
अनुवर्ती पीढी।
48:14 यतः अयं परमेश्वरः अस्माकं परमेश्वरः अनन्तकालं यावत् अस्ति, सः अस्माकं मार्गदर्शकः अपि भविष्यति
मृत्युपर्यन्तं ।