स्तोत्रम्
४६:१ ईश्वरः अस्माकं शरणं बलं च, विपत्तौ अतीव वर्तमानः सहायकः।
46:2 अतः वयं न भयं करिष्यामः, यद्यपि पृथिवी अपहृता, यद्यपि च
पर्वताः समुद्रस्य मध्ये नीताः भवेयुः;
४६:३ यद्यपि तस्य जलं गर्जति व्याकुलं च यद्यपि पर्वताः
तस्य शोफेन सह कम्पयतु। सेलाः ।
46:4 तत्र नदी अस्ति, यस्याः प्रवाहाः परमेश्वरस्य नगरं आनन्दयिष्यन्ति।
परमात्मनः निवासस्थानानां तीर्थस्थानं।
46:5 ईश्वरः तस्याः मध्ये अस्ति; सा न चलिष्यति, ईश्वरः तस्याः साहाय्यं करिष्यति,
तत् च पूर्वमेव पूर्वमेव।
४६:६ विधर्मी क्रुद्धाः, राज्यानि चञ्चलानि, सः स्वरं उक्तवान्, द
पृथिवी द्रविता ।
46:7 सेनापतिः अस्माभिः सह अस्ति; याकूबस्य परमेश्वरः अस्माकं आश्रयः अस्ति। सेलाः ।
46:8 आगच्छन्तु, भगवतः कार्याणि पश्यन्तु, सः केषां विनाशं कृतवान्
पृथ्वी।
46:9 सः पृथिव्याः अन्त्यपर्यन्तं युद्धानि निवर्तयति; सः धनुषं भङ्क्ते, .
शूलं च विच्छिन्दति; अग्नौ रथं दहति।
46:10 शान्ताः भूत्वा ज्ञातव्यं यत् अहं परमेश्वरः अस्मि, अहं अन्यजातीयेषु उच्चः भविष्यामि, अहम्
पृथिव्यां उच्छ्रितः भविष्यति।
46:11 सेनापतिः अस्माभिः सह अस्ति; याकूबस्य परमेश्वरः अस्माकं आश्रयः अस्ति। सेलाः ।