स्तोत्रम्
४५:१ मम हृदयं सद्विषयं ज्ञापयति, अहं यत् मम अस्ति तत् वदामि
राजा स्पृशन् कृतः: मम जिह्वा सज्जस्य लेखकस्य लेखनी अस्ति।
४५:२ त्वं मनुष्यसन्ततिभ्यः सुन्दरतरः असि, तव अधरेषु अनुग्रहः प्रक्षिप्तः।
अतः परमेश् वरः त्वां अनन्तकालं यावत् आशीर्वादं दत्तवान्।
४५:३ खड्गं तव ऊरुं बन्धय, हे महाबल, तव महिमानेन तव च
महिमा ।
45:4 सत्येन च नम्रतायाः च कारणात् च तव महिम्नि समृद्धतया आरुह्य च
धर्मः; तव दक्षिणहस्तः त्वां घोराणि विषयान् उपदिशति।
४५:५ तव बाणाः तीक्ष्णाः राज्ञः शत्रुणां हृदये; येन
जनाः भवतः अधः पतन्ति।
४५:६ तव सिंहासनं देव, नित्यं नित्यं, तव राज्यस्य दण्डः क
दक्षिणदण्डः ।
45:7 त्वं धर्मं प्रेम्णा दुष्टतां च द्वेष्टि, अतः ईश्वरः, तव
ईश्वर, त्वां सहचरानाम् उपरि आनन्दतैलेन अभिषिक्तवान्।
४५:८ तव सर्वाणि वस्त्राणि हस्तिदन्तात् गन्धस्य, एलोजस्य, कासियायाः च गन्धाः सन्ति
प्रासादाः, येन ते त्वां हर्षं कृतवन्तः।
45:9 तव आदरणीयस्त्रीषु राजकन्याः आसन्, तव दक्षिणहस्ते
ओफीरस्य सुवर्णेन राज्ञी स्थितवती।
45:10 शृणु पुत्री, विचार्य च कर्णं प्रवणं कुरु; विस्मरन्तु अपि
तव प्रजा, तव पितुः गृहं च;
45:11 तथा राजा तव सौन्दर्यं बहु कामयिष्यति, यतः सः तव प्रभुः अस्ति; तथा
तं भजस्व।
45:12 तत्र सोरस्य कन्या दानेन सह भविष्यति। मध्ये धनिनः अपि
प्रजाः तव अनुग्रहं याचयिष्यन्ति।
45:13 राज्ञः कन्या अन्तः सर्वा गौरवपूर्णा अस्ति, तस्याः वस्त्रं कृतं भवति
स्वर्णं।
45:14 सा सुईवस्त्रेण राज्ञः समीपं आनीता भविष्यति, कुमारिकाः
तस्याः अनुयायिनः सहचराः भवतः समीपं आनीयन्ते।
45:15 आनन्देन आनन्देन च ते आनीता भविष्यन्ति, ते प्रविशन्ति
राज्ञः प्रासादः ।
45:16 तव पितृणां स्थाने तव सन्तानाः स्युः, येषां निर्माणं कर्तुं शक्नोषि
सर्वेषु पृथिव्यां राजपुत्राः।
45:17 अहं तव नाम सर्वेषु पुस्तिकासु स्मरणीयं करिष्यामि अतः
प्रजाः त्वां स्तुविष्यन्ति सदा नित्यम्।