स्तोत्रम्
४४:१ वयं कर्णैः श्रुतवन्तः, हे देव, अस्माकं पितरः अस्मान् कथितवन्तः यत् किं कार्यं भवति
त्वं तेषां दिनेषु, पुरातनकाले च कृतवान्।
44:2 कथं त्वं स्वहस्तेन अन्यजातीयान् निष्कास्य रोपितवान्;
कथं त्वं जनान् पीडयित्वा बहिः निष्कासितवान्।
४४:३ न हि ते स्वखड्गेन भूमिं न प्राप्तवन्तः, न च
तेषां स्वबाहुः तान् तारयतु, किन्तु तव दक्षिणहस्तः बाहुः च
तव मुखप्रकाशः, यतः तव तेषां प्रति अनुग्रहः अभवत्।
४४:४ त्वं मम राजा देव, याकूबस्य मोक्षं आज्ञापय।
44:5 त्वया वयं शत्रून् पातयिष्यामः, तव नाम्ना वयं पातयिष्यामः
अस्माकं विरुद्धं तस्य उत्तिष्ठस्य अधः तान् पदाति।
४४:६ अहं हि धनुषे न विश्वसिष्यामि, न च मम खड्गः मां तारयिष्यति।
44:7 किन्तु त्वया अस्मान् अस्माकं शत्रुभ्यः तारितवान्, तत् च तान् लज्जितवान्
अस्मान् द्वेष्टि स्म।
44:8 ईश्वरे वयं सर्वं दिवसं गर्वं कुर्मः, तव नाम च सदा स्तुतिं कुर्मः। सेलाः ।
44:9 त्वं तु त्यक्त्वा अस्मान् लज्जितवान्; न च गच्छति सह
अस्माकं सेनाः।
44:10 त्वं अस्मान् शत्रुतः निवर्तयसि, ये अस्मान् द्वेष्टि ते लुण्ठयन्ति
स्वस्य कृते।
44:11 त्वया अस्मान् भोजनाय नियतमेषाः इव दत्ताः; अस्मान् च विकीर्णं कृतवान्
पाषण्डेषु ।
४४:१२ त्वं स्वजनं व्यर्थं विक्रयसि, न च तव धनं वर्धयसि
तेषां मूल्यम्।
44:13 त्वं अस्मान् प्रतिवेशिनः निन्दां, उपहासं च करोति
ये अस्माकं परितः सन्ति।
44:14 त्वं अस्मान् विधर्मीणां मध्ये उपशब्दं कुरु, शिरः कम्पनम्
प्रजाः ।
44:15 मम सम्भ्रमः नित्यं मम पुरतः वर्तते, मम मुखस्य लज्जा च अस्ति
आवृत्य मां, २.
44:16 यतः यः निन्दति निन्दति च तस्य वाणी। कारणात्
शत्रुः प्रतिशोधकः च ।
४४:१७ एतत् सर्वं अस्माकं उपरि आगतं; तथापि वयं त्वां न विस्मृतवन्तः, न च विस्मृतवन्तः
वयं तव सन्धिं मिथ्याकृतवन्तः।
44:18 अस्माकं हृदयं न निवृत्तम्, न च अस्माकं पदानि त्वत् निवृत्तानि
वीथी;
44:19 यद्यपि त्वया अस्मान् अजगरस्थाने व्रणेन भग्नाः, आवृताः च
मृत्युच्छाया सह ।
44:20 यदि वयं अस्माकं परमेश्वरस्य नाम विस्मृतवन्तः, अथवा हस्तौ प्रसारितवन्तः
विचित्रः देवः;
४४:२१ किं ईश्वरः एतत् न अन्वेषयिष्यति? स हि हृदयस्य रहस्यं जानाति।
44:22 आम्, भवतः कृते वयं सर्वं दिवसं हताः स्मः; वयं यथा गण्यन्ते
वधार्थं मेषाः ।
44:23 जाग्रत त्वं किमर्थं निद्रांसि भगवन्? उत्तिष्ठ, अस्मान् नित्यं मा विसृजतु।
44:24 अतः त्वं मुखं निगूहसि, अस्माकं दुःखं च विस्मरसि
उत्पीडनम्?
44:25 अस्माकं आत्मा रजसा नमति, अस्माकं उदरं लसति
पृथ्वी।
४४:२६ अस्माकं साहाय्यार्थं उत्तिष्ठ, तव दयायाः कृते अस्मान् मोचय।