स्तोत्रम्
43:1 हे देव, मम न्यायं कुरु, अभक्तराष्ट्रस्य विरुद्धं मम पक्षं कुरु, हे मोचतु
मां वञ्चनात् अन्यायात् पुरुषात्।
43:2 त्वं हि मम बलस्य ईश्वरः असि, किमर्थं मां परित्यजसि? किमर्थं गच्छामि I
शत्रुपीडनात् शोकं कुर्वन्?
43:3 हे तव प्रकाशं तव सत्यं च प्रेषय, ते मां नेतुम्; ते मां आनयन्तु
तव पवित्रपर्वतपर्यन्तं तव निवासस्थानानि च।
43:4 तदा अहं परमेश् वरस् य वेदीं गमिष्यामि, परमेश् वरस् य समीपं मम अत्यन्तं आनन्दः।
वीणायां त्वां स्तुविष्यामि, हे देव मम देव।
४३:५ किमर्थं त्वं निक्षिप्तः मम आत्मा? किमर्थं च त्वं अन्तः व्याकुलः असि
अहम्u200c? ईश्वरे आशां कुरुत, यतः अहम् अद्यापि तस्य स्तुतिं करिष्यामि, यः मम आरोग्यम् अस्ति
मुखं, मम देवं च।