स्तोत्रम्
४२:१ यथा हर्टः जलनद्याः पश्चात् श्वसति, तथैव मम आत्मा अपि श्वसति
त्वां देव।
42:2 मम आत्मा ईश्वरस्य, जीवितस्य ईश्वरस्य च तृष्णां करोति, अहं कदा आगमिष्यामि,...
ईश्वरस्य समक्षं प्रकट्यन्ते?
४२:३ मम अश्रुभिः अहर्निशं मम मांसं जातम्, यदा ते नित्यं वदन्ति
मम कृते, तव ईश्वरः कुत्र अस्ति?
42:4 यदा अहं एतानि स्मरामि तदा अहं मयि आत्मानं प्रक्षिपामि, यतः अहं गतः आसम्
जनसमूहेन सह अहं स्वरेण सह परमेश्वरस्य गृहं गतः
आनन्दस्य स्तुतिस्य च, पवित्रदिनं पालयित्वा जनसमूहेन सह।
४२:५ किमर्थं त्वं निक्षिप्तः मम आत्मा? किमर्थं च मयि व्याकुलः असि?
त्वं परमेश्वरे आशां कुरु, यतः अहम् अद्यापि तस्य साहाय्यार्थं तस्य स्तुतिं करिष्यामि
मुखम् ।
42:6 हे देव, मम आत्मा मम अन्तः निक्षिप्तः अतः अहं त्वां स्मरिष्यामि
यरदनदेशात् हर्मोनीयदेशात् च मिजरपर्वतात्।
42:7 गभीरं तव जलस्रावस्य कोलाहलेन गभीरं आह्वयति, तव सर्वाणि तरङ्गाः
तव लहराः च मम उपरि गताः।
42:8 तथापि परमेश् वरः दिवाकाले, दिने च स्वस्य प्रेम्णः आज्ञां दास्यति
रात्रौ तस्य गीतं मया सह भविष्यति, मम ईश्वरं प्रति मम प्रार्थना च
जीवनम्u200c।
42:9 अहं मम शिला परमेश्वरं वक्ष्यामि, त्वं किमर्थं मां विस्मृतवान्? किमर्थं गच्छामि I
शत्रुपीडनात् शोकं कुर्वन्?
४२:१० यथा मम अस्थिषु खड्गः, मम शत्रवः मां निन्दन्ति; यदा वदन्ति
नित्यं मम कृते, भवतः ईश्वरः कुत्र अस्ति?
42:11 किमर्थं त्वं मम आत्मानं निक्षिप्तः? किमर्थं च त्वं अन्तः व्याकुलः असि
अहम्u200c? ईश्वरे आशां कुरु, यतः अहम् अद्यापि तस्य स्तुतिं करिष्यामि, यः आरोग्यकरः अस्ति
मम मुखं, मम ईश्वरः च।